________________
कुमार०
प्रतिबोध प्रबंध:
॥४८॥
वृद्धसाधुं प्राह । यथा--"कस्मादस्य गृहेऽसमंजसमीदृशं । एकतः स्वर्णराशिः। भोजने तु रब्बा" स साधुरिति ? चऽभाग्यवशेनाऽयं निर्धनो जातो निधानगतमपि स्वर्णमंगारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तं मया तु स्वर्णराशिददृशे । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूय अंगारकराशौ करो दापितः तत्सर्व स्वर्ण जातं । तत्प्रच्छादकः कश्चित् व्यंतरः परब्रह्मतेजोऽसहिष्णुनष्टः । ततः संजातचमत्कारेण श्रेष्ठिना श्रीसंघेन च 'हेमचंद्र' नाम दापितं । ततः शनैः शनैज्ञानेन तपसा विनयादिगुणैर्यशसा च वर्धमानो निजौदार्यगांभीर्यादिगुणैरावर्जितः श्रीगुरुगच्छ श्रीसंघलोकः।
कदाचित् श्रीगुरूनापृच्छथ युगादौ लोकोपकाराय परब्रह्ममयपरमपुरुषप्रणीतमातृकाऽष्टादशलिपिन्यासप्रकटनप्रवीणा या ब्राह्मयादिमूर्तिस्तां विलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचंद्रः। ततः कियति मार्गेऽतिक्रान्ते सति 'मिथ्यात्वतमःकरालेऽस्मिन् कलिकाले अस्य श्रीजिनशासनप्रभावकस्य महापुरुषस्य बहपायसंकुले पथि माभूभ्रमणप्रयासः' इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशार्धे । अजिह्मपरमब्रह्मवर्चसं पद्मासनासीनमर्धनिमीलितलोचनं समाधियोगस्वाधिनस्वातं ध्यानाधिरूढं श्रीहेमचंद्रं दृष्ट्वा प्रोवाच । रुद्ध प्राणप्रचारे वपुषि नियमिते संवृतेक्षप्रपंचे । नेत्रस्पंदे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले ॥ भिन्ने मोहांधकारे प्रसरति महसि क्वापि विश्वप्रदीपे।
धन्यो ध्यानावलंबी कलयति परमानन्दसिन्धौ प्रवेशं ॥१॥ संकल्पमात्रादपि सिद्धिकार्या, वांछन्ति तेनैव तथापि किञ्चित् । इच्छाविनाशेन यदस्ति सौख्यं, त एव जानंति गुस्पसादात् ॥२॥
w
--
en Ed
intematonai
For Personal & Private Use Only
brary.org