SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतिबोध प्रबंध: ॥४८॥ वृद्धसाधुं प्राह । यथा--"कस्मादस्य गृहेऽसमंजसमीदृशं । एकतः स्वर्णराशिः। भोजने तु रब्बा" स साधुरिति ? चऽभाग्यवशेनाऽयं निर्धनो जातो निधानगतमपि स्वर्णमंगारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तं मया तु स्वर्णराशिददृशे । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूय अंगारकराशौ करो दापितः तत्सर्व स्वर्ण जातं । तत्प्रच्छादकः कश्चित् व्यंतरः परब्रह्मतेजोऽसहिष्णुनष्टः । ततः संजातचमत्कारेण श्रेष्ठिना श्रीसंघेन च 'हेमचंद्र' नाम दापितं । ततः शनैः शनैज्ञानेन तपसा विनयादिगुणैर्यशसा च वर्धमानो निजौदार्यगांभीर्यादिगुणैरावर्जितः श्रीगुरुगच्छ श्रीसंघलोकः। कदाचित् श्रीगुरूनापृच्छथ युगादौ लोकोपकाराय परब्रह्ममयपरमपुरुषप्रणीतमातृकाऽष्टादशलिपिन्यासप्रकटनप्रवीणा या ब्राह्मयादिमूर्तिस्तां विलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचंद्रः। ततः कियति मार्गेऽतिक्रान्ते सति 'मिथ्यात्वतमःकरालेऽस्मिन् कलिकाले अस्य श्रीजिनशासनप्रभावकस्य महापुरुषस्य बहपायसंकुले पथि माभूभ्रमणप्रयासः' इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशार्धे । अजिह्मपरमब्रह्मवर्चसं पद्मासनासीनमर्धनिमीलितलोचनं समाधियोगस्वाधिनस्वातं ध्यानाधिरूढं श्रीहेमचंद्रं दृष्ट्वा प्रोवाच । रुद्ध प्राणप्रचारे वपुषि नियमिते संवृतेक्षप्रपंचे । नेत्रस्पंदे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले ॥ भिन्ने मोहांधकारे प्रसरति महसि क्वापि विश्वप्रदीपे। धन्यो ध्यानावलंबी कलयति परमानन्दसिन्धौ प्रवेशं ॥१॥ संकल्पमात्रादपि सिद्धिकार्या, वांछन्ति तेनैव तथापि किञ्चित् । इच्छाविनाशेन यदस्ति सौख्यं, त एव जानंति गुस्पसादात् ॥२॥ w -- en Ed intematonai For Personal & Private Use Only brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy