SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ BREAKKCEEEEERBERBER33 ततः श्रीसूरिभिः प्रत्युत्तरमदायि 1"सिंहोचली द्विरद०" ॥१॥ इति श्रुत्वा राजा चत्कृमतः । नवीनं व्याकरणं कृतं एते ते हेमसूरयः इति श्रुत्वा राज्ञा श्रीकुमारपालेन श्रीमोढज्ञातीयानां लोकानां चामराः | दत्ताः । इति दीक्षाप्रबंधः। अन्यदा श्रीगुरवः सभायां व्यसनानि निराकर्तुं प्राहुः 'द्युतं च मासं च सुरा च वेश्या, पापार्द्धि चोरी परदारसेवा। एतानि सप्त व्यसनानि राजन् ! घोरातिघोरं नरकं नयन्ति॥१॥ 'द्युताद्राज्यविनाशनं नलनृपः प्राप्तोऽथवा पाण्डवाः, मद्यात्कृष्णनृपश्च राघवपिता पापर्धितो दूषितः।। मांसात् श्रेणिकभूपतिश्च नरके चौर्याद्धतो मंडिको, वेश्यातःकृतपुण्यको, गतधनोऽन्यस्त्रीमृतो रावणः ॥२॥ ततः सभायां एतानि सप्तकथानकानि व्यसनदोषप्रकाशकानि श्रीगुरुमुखेन श्रुत्वा राजा लोकानां ज्ञापनाय सप्तव्यसनानि मृन्मयानि कारयित्वा रासभेष्वारोप्य राजमार्गे भ्रामयित्वा लुकुटादिभिर्हन्यमानानि श्रीपत्तनात निजदेशाच्च निरवासयत् । अथान्यदा श्रीजिनधर्माभिमुखं नृपं ज्ञात्वा श्रीपर्वताद् भैरवानंदनामायोगी पंचशतयोगिपरिवृत्तः श्रीपत्तनमागतः। संमुखगमने पृष्टाः श्रीसूरयः प्राहुः । शोभनमिदं परं परीक्षा क्रियते । ततो गम्यते । समस्यापदं राजपुरुषकरेण प्रेषितं । १ सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतिमेति किलैकवारम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ॥ Jan Educ a tional For Personal & Private Use Only www. f ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy