________________
कमार०
यथा--'चारि घायं यो जयइ स जोइ-'
प्रतिबोध
प्रबंधः इति एतत्समस्यापदं विचार्य कीदृशाश्चत्वारो घाता भविष्यंतीति भीतस्त्रियामिन्यां नष्टः । प्रत्यूष घातस्वरूपं राज्ञा पृष्टाः गुरवः प्राहु:MI "एय अउब जोई मुद्दामण मेहुण अणवाई निद्दा । एय मत्थुत बुज्झइ कोई चारि घाय यो जयइ सो जोई"॥
अथ गंगातटे दीपकाख्यद्विजात्रैपुरं मंत्रं प्राप्य नर्मदातटे देवबोधिद्विजोऽसाधयत् । तुष्टा त्रिपुरा तस्यैकवाक्येन । याचस्व वरमित्युवाच प्रत्यक्षा, सोऽपि बुद्धिमान् भुक्तिमुक्तिसरस्वतीरिति ययाचे, ततः प्रभृति महेन्द्रजालादिविद्यावान् चूडामण्यादिशास्त्रैरतीतादिज्ञाता, कदलीदंडपत्रमयं आमसूत्रतंतुबद्धसुखासनमधिरोहति । चतुरशीत्यासनकरणप्रवीणः, कायगत षट्चक्रविज्ञानचक्रवर्ती, पोडशाधारधीरधीः, लक्षत्रयदक्षः, व्योमपंचकपंडितः, पूरककुंभकरेचकादिप्राणायामक्रियाकुशलः, रुढा
पिंगलामुखम्लागांधारीहस्तिीनीप्रमुखदशमहानाडीवातसंचारचतुरः, आद्विजमातंगमार्थकगृहेषु यथाहरूपकरणाद् भुंक्त । श्रीजिनAधर्मानुरक्तं नृपं ज्ञात्वा स श्रीपत्तने समायातः । सर्वद्विजैः सत्कारितः चमत्कारदर्शनात् लोकैश्च राजगुरुरिति मत्वा राजापि
संमुखमागतः। कदलीपत्रसुखासनस्थः शिशुकारितवाहका राजादिपरिवारपरिवृतः शालाग्रे समायातः । कौतुकातुलितसकलपरिवारप्रेरितो मध्ये प्रविष्टः । सूरयस्तु पुरापि पुरितासनमुद्राः प्राणायामलघुभूतशरीराः शिष्याकर्षितसिंहासना निरालम्बाः स्थिताः संति । तान् तदवस्थान् दृष्टा विस्मितो देवबोधिः, सर्वेऽपि लोका विस्मयस्मेरमानसाः प्रोचुरहो सूरीणां निराधारमाकाशेऽवस्थानमिति । तेन कवित्वशक्तिपरीक्षार्थ समस्यापदमर्पितं ।
यथा-'योषिता रुदती मुखं च नयने स्वे गर्हते कन्यका'।
Jain Edur
e mational
For Personal & Private Use Only
W
brary.org