________________
तदाकर्ण्य भगवन् ! किमुच्यते युष्मच्छिष्याणां विदुषां सरस्वतीसर्वस्वमुषां प्रथममहमेव भगवदाज्ञया पूरयामिति प्रमाणं कृत्वा कपर्दीश्रावकः सर्वान् निवार्य पूरयामास । "नैतस्याः प्रभृति द्वयेन सरलो शक्येऽपि धातुं दृशौ, रुद्धाक्षी च विलोकते शशिमुखी ज्योत्स्नांवितानैरिव"। इत्थं मध्यगता सखीभिरसकृत् दृग्मीलना केलिषु योषिद्वा रुदती मुखं च नयने स्वे गर्हते कन्यका ॥१॥
श्रीहेमसूरिसेवापरश्रावकस्यापि शीघ्रकवितां दृष्ट्या विस्मयस्मेरः शोभनोऽयं वयं समुत्सुकाः स्मेत्युक्त्वा गतः। राज्ञांत्यजान् निमंत्रापितस्तेन मानितं निमंत्रणं, द्विजानां विमर्शः, कथं अंत्यजगृहे भोजनं करिष्यतीति । सहस्रलिंगसरोवरटोडकयोर्मोचितं भोज्यं । राजा तु राजपरिपाटिकामिषेण सरोवरसमीपे समायातः। देवबोधिः स्नानार्थ जलांतः प्रविष्टः। कृष्णश्वा भूत्वा निर्गतो भुक्तं तद् भोजनं पुनः जलांतः प्रविश्य देवबोधिर्भूत्वाऽगात् । राज्ञश्च सर्वेषां लोकानां विस्मयोऽभूत् ।। राज्ञा निजावासे निमंत्रितः तस्य विविधा भक्तिः कृता ।
अन्यदिने देवार्चावसरे सप्तपूर्वजानां मस्तकानि अतिनिकटरावृत्तानि पोचुः-हे वत्स ! अस्माभिस्तुभ्यं राज्यं दत्तं । त्वं महतीं प्रौढी नीतोऽस्मन्मार्ग मुक्त्वा जैनोऽभूत् । तेन राज्यं पश्चाद्ग्रहीष्यामः, सप्तमे नरके पातिता वयं, त्वया किं कृतं । त्यक्तः स्वकुलाचारः त्यजाऽधुनापि कुमार्गप्रवृत्ति । एतदाकर्ण्य राजा विज्ञातपरमार्थः किंकर्त्तव्यताजडोऽभृतस । विषादमिदमचिंतयत् । अहो सकलशास्त्रसंवादसुंदरोऽयं जीवदया धर्मः सर्वप्राणिप्रियः कथं कुमार्गः कथ्यते ? किमत्र तत्र ।
तस्मिन् दिने लोकमध्ये महाप्रभावोऽभूत् मिथ्यादृगशासने । द्वितीयदिने व्याख्यानावसरे प्रथमं परिमलः सुगंधः पश्चाद्विमानं विमानादुत्तीर्य मूलराजप्रभृतयः पूर्वजा गुरुन्नम-12
Jain Edua
emational
For Personal & Private Use Only
www
.
brary.org