Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 112
________________ कुमार० प्रतिबोध प्रबंध: ॥४८॥ वृद्धसाधुं प्राह । यथा--"कस्मादस्य गृहेऽसमंजसमीदृशं । एकतः स्वर्णराशिः। भोजने तु रब्बा" स साधुरिति ? चऽभाग्यवशेनाऽयं निर्धनो जातो निधानगतमपि स्वर्णमंगारीभूतं राशीकृतमस्ति । सोमदेवमुनिना प्रोक्तं मया तु स्वर्णराशिददृशे । गवाक्षस्थेन श्रेष्ठिना तन्निशम्य क्षुल्लकमाहूय अंगारकराशौ करो दापितः तत्सर्व स्वर्ण जातं । तत्प्रच्छादकः कश्चित् व्यंतरः परब्रह्मतेजोऽसहिष्णुनष्टः । ततः संजातचमत्कारेण श्रेष्ठिना श्रीसंघेन च 'हेमचंद्र' नाम दापितं । ततः शनैः शनैज्ञानेन तपसा विनयादिगुणैर्यशसा च वर्धमानो निजौदार्यगांभीर्यादिगुणैरावर्जितः श्रीगुरुगच्छ श्रीसंघलोकः। कदाचित् श्रीगुरूनापृच्छथ युगादौ लोकोपकाराय परब्रह्ममयपरमपुरुषप्रणीतमातृकाऽष्टादशलिपिन्यासप्रकटनप्रवीणा या ब्राह्मयादिमूर्तिस्तां विलोकनाय काश्मीरदेशं प्रति प्रस्थितः श्रीहेमचंद्रः। ततः कियति मार्गेऽतिक्रान्ते सति 'मिथ्यात्वतमःकरालेऽस्मिन् कलिकाले अस्य श्रीजिनशासनप्रभावकस्य महापुरुषस्य बहपायसंकुले पथि माभूभ्रमणप्रयासः' इति सा भगवती स्वयं दिव्यरूपधारिणी संमुखीना समाजगाम निशार्धे । अजिह्मपरमब्रह्मवर्चसं पद्मासनासीनमर्धनिमीलितलोचनं समाधियोगस्वाधिनस्वातं ध्यानाधिरूढं श्रीहेमचंद्रं दृष्ट्वा प्रोवाच । रुद्ध प्राणप्रचारे वपुषि नियमिते संवृतेक्षप्रपंचे । नेत्रस्पंदे निरस्ते प्रलयमुपगते सर्वसंकल्पजाले ॥ भिन्ने मोहांधकारे प्रसरति महसि क्वापि विश्वप्रदीपे। धन्यो ध्यानावलंबी कलयति परमानन्दसिन्धौ प्रवेशं ॥१॥ संकल्पमात्रादपि सिद्धिकार्या, वांछन्ति तेनैव तथापि किञ्चित् । इच्छाविनाशेन यदस्ति सौख्यं, त एव जानंति गुस्पसादात् ॥२॥ w -- en Ed intematonai For Personal & Private Use Only brary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156