SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कुमार० तोषितः । मम पुत्रार्थमायातः श्रीसंघः इति हर्षाणि मुंचती स्वां रत्नगर्भा मन्यमानापि विषण्णा यतस्तत्पिता सुतरां प्रतिबोध प्रबंधः मिथ्यादृष्टिः परं तादृशोऽपि ग्रामे नास्ति तर्हि मया किं कर्तव्यं इति क्षणं मढचित्ताऽभूत् । ततः प्रत्युत्पन्नमतिः माता श्रीसंघेन समक्षं हे वत्स! श्रीतीर्थकरचक्रवर्तिगणधरैरासेवितां सुरासुरनरनिकरनायकमहनीयां मुक्तिकान्तासंगमदूतीं दीक्षां त्वं लास्यसि ? इति प्रोक्ते स च बालकुमारकः प्राग्भवचारित्रावरणीयकर्मक्षयोपशमेन संयमश्रवणमात्रसंजातपरमवैराग्यः ओमित्युवाच । ततो मात्रा स्वजनैश्चानुमतं पुत्रं संयमानुरागपवित्रं लात्वा श्रीतीर्थयात्रां विधाय कर्णावती जग्मुः श्रीगुरवः। तत्रोदयनमंत्रिगृहे तत्सुतैः समं वालधारकैः पाल्यमानः सकलसंघलोकमान्यः संयमपरिणामधन्यः वैनयिकादिगुणविज्ञो यावदास्ते । तावता ग्रामान्तरागतश्चाचिगः पत्नीनिवेदितश्रीगुरुमंघागमनपुत्रार्पणादिवृत्तान्तः पुत्रदर्शनावधिसंत्यक्तसमस्ताहारः कर्णावत्यां गतः, तत्र वंदिताः गुरवः । श्रुता धर्मदेशना । श्रुतानुसारेणोपलक्ष्य विचक्षणतयाऽभाणि श्रीगुरुभिः । "कुलं पवित्रं जननी कृतार्था, वसुंधरा भाग्यवती च तेन । ___ अबाह्यमार्गे श्रुतसिन्धुमग्नं, लग्नं परब्रह्मणि यस्य चेतः ॥१॥ कलंकं कुरुते कश्चित् , कुलेऽपि विमले सुतः । धननाशकरः कश्चित् , व्यसनैः पुण्यनाशनैः ।।२।। पित्रोः संतापकः कश्चित्, यौवने प्रेयसीमुखः । बाल्येऽपि म्रियते कोऽपि, स्यात्कोऽपि विकलेन्द्रियः॥३॥ सर्वाङ्गसुन्दरः किन्तु, ज्ञानवान् गुणनीरधिः । श्रीजिनेन्द्रपथाध्वन्यः, प्राप्यते पुण्यतः सुतः ॥४॥ इति श्रीगुरुमुखादाकर्ण्य संजातप्रमोदः प्रसन्नचित्तश्चाचिगः तत्र श्रीगुरुपादारविन्दनमस्याये समायातेनोदयनमंत्रिणा ॥४७॥ वधिया निजगृहे नीत्वा गुरुगौरवेण भोजयांचक्रे । तदनु चांगदेवं तदुत्संगे निवेश्य पंचांगपणामपूर्वकं दुकूलत्रयं w brary.org Jain Edu n tematonai For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy