________________
तिबोध
कुमार
प्रबंधः
RESSEKEEKKKXXXXXX
दानशीलतपोभावैः, कृतं धर्मचतुर्विधम् । निःफलं प्राणिनां सर्व, परद्रव्याभिलाषिणाम् ॥ गृहिणोऽपि हि धन्यास्ते, माननीया महात्मनाम् । कुर्वन्ति स्वकरे मुक्तिं, ये परस्वपराङ्मुखाः॥
अथ चतुर्थव्रतम्-"पंढत्त्वमिन्द्रियच्छेद०" "रम्यमापातमात्रे यत्" ब्रह्मचर्य भवेद्येषां स्वाधीनं गृहिणामपि । धन्या जगत्सु ते वश्यं, लभन्ते परमं पदम् ।। अथ पंचमाणुव्रतम्--3"असंतोषमविश्वास." __४"असंतोषवतः सौख्यम्"
"सन्निधौ निधयस्तस्य" न विश्वसिति कस्यापि, परिग्रहविमूढधीः । षट्सु जीवनिकायेषु, करोत्यारंभमन्वहम् ॥ अनंतदुःखं संसारे, ततः प्रामोति मूढधीः। परिग्रहमहत्त्वेन, परलोकपराङ्मुखः॥ इति श्रुत्वा श्रीकुमारपालः गुरुमुखेन यथाविधि पंचाणुव्रती जग्राह । अथ गुणव्रतान्याहुः--
१ षंढत्वमिन्द्रियच्छेदं वीक्ष्याऽब्रह्मफलं सुधीः । भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥६॥ २ रम्यमापातमात्रेण परिणामेति दारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥७७॥ ३ असंतोषमविश्वासमारंभं दुःखकारणम् । मत्वा मूर्छाफलं कुर्यात्, परिग्रहनियंत्रणम् ॥१०६॥ ४ असंतोषवतः सौख्यम्, न शकस्य न चक्रिण: । जन्तोः संतोषभाजो, यदभयस्येव जायते ॥११६॥ ५ संनिधौ निधयस्तस्य कामगव्यनुगामिनी । अमरा किंकरायन्ते, संतोषो यस्य भूषणम् ॥११॥ यो० द्वि.
॥३७॥
Jan Ed B
atematonai
For Personal & Private Use Only
www.
library.org