SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ "दशस्वपि कृता दिक्षु यत्र सीमा०" २"चराचराणां जीवानाम्" Pal यतः-तत्तायगोलकप्पो पमत्तजीवणिवारियप्पसरे । सव्वत्थ किं न कुज्जा पावं त कारणाणुगओ ॥१॥ ___ "जगदाक्रममाणस्य." अथ द्वितीयगुणव्रतम्--४"भोगोपभोगयोः संख्याः " "सकृदेव भुज्यते यः" "मद्यं मांसं नवनीतं०" तत्र मयं द्विधा काष्टपिष्टनिष्पन्नं द्विधा मांसं त्रिधा जलस्थलखचारिमेदात् । नवनीतं * गोमहिष्यजाविकाभेदाच्चतुर्धा, मधु त्रिधा माक्षिकं भ्रामरं कौतिकं चेति, तत्र मद्यदोषाः। रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मयं न पातव्यं, हिंसापातकभीरुणा" ॥ असत्यं वचनं ब्रूते, मद्यमोहितमानसः। अदत्तं धनमादत्ते, बलाद्भुक्ते परस्त्रियम् ॥ १ दशस्वपि कृता दिक्षु यत्र सीमा न लंध्यते । ख्यातं दिग्विरतिरिति प्रथमं तद् गुणवतम् ॥१॥ २ चराचराणां जीवाना, विमईननिवर्त्तनात् । तप्तायगोलकल्पस्य, सद्वृत्तं गृहिणोऽप्यदः ॥२॥ ३ जगदाकममाणस्य प्रसरलोभवारिघेः । स्खलनं विदधे तेन, येन दिग्विरतिः कृता ॥३॥ ४ भोगोपभोगयोः संख्या, शक्त्या यत्र विधीयते । भोगोपभोगमान तद् , द्वैतीयकं गुणवतम् ॥४॥ ५ सकृदेव भुज्यते यः स, भोगोऽननगादिकः । पुनः पुनः पुनभोंग्य, उपभोगोऽजनादिकः ॥५॥ ६ मद्य मांसं नवनीतं, मधूदूंबरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च मोजनम् ॥६॥ यो• तृतीय Jain Educ a tional For Persons & Private Use Only www.twarya
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy