________________
कुमार
प्रतिबोध प्रबंधः
.
.
.
.
'विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा"
अथ--२"चिखादिषति यो मांसं" "सद्यः सन्मूञ्छितानंत०" अहो मूढधना धर्म, शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमनंति चाऽधमाः ॥१॥ यदुक्तं--शुक्रशोणितसंभूतं, मांसमश्नति ये नराः । कुलेन शौचं कुर्वन्ति, हसन्ते तत्र देवताः॥
शाकिनी मांसभक्षी च, समानमनसाविमौ । पुष्टाङ्गं पश्यतो यं यं तं हन्तुं मतिस्तयोः॥
मद्ये मांसे मधुनि च, नवनीते तक्रतो बहिनीते । उत्पद्यन्ते सद्यः तद्वर्णानंतजन्तवः॥ यदुक्तमागमे-उच्चारे पासवणे खेले संघाणवंतपित्ते य । सुक्के सोणियगयजीवकलेवरे नगरनिद्धमणे ॥
महुमज्जमसमक्खणत्थीसंगे सव्व असुइठाणेसु । उप्पज्जन्ति चयन्ति य, समुच्छिमा मणुय पंचिंदी ॥ परसमये याज्ञवल्क्यस्मृतौ। "उदुम्बरेषु जंतुसद्भावं" लौकिका अपि पठन्ति । कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः । केनापि प्रविशत्युदम्बरफलप्राणिक्रमेण क्षणात्॥ येनास्मिन्नपि पाटिते विघटिते विस्फोटिते शेटिते। निस्पिष्ट परिगालिते विदलिते, निर्यात्यसौ वा नवा ॥
१ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व तृण्या वह्निकणादिव ॥१६॥ २ चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसो मूलं दयाख्यं धर्मशाखिनः ॥१८॥ ३ सद्यः संमूच्छितानंतजंतुसंतानदूषितं । नरकाध्वनिपाथेय, कोऽश्नीयात् पिशित सुधीः ॥३३॥
Jan Edutuntematonai
For Personal & Private Use Only
www.
brary.org