SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ कुमार प्रतिबोध प्रबंधः . . . . 'विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा" अथ--२"चिखादिषति यो मांसं" "सद्यः सन्मूञ्छितानंत०" अहो मूढधना धर्म, शौचमूलं वदन्ति च । सप्तधातुकदेहोत्थं मांसमनंति चाऽधमाः ॥१॥ यदुक्तं--शुक्रशोणितसंभूतं, मांसमश्नति ये नराः । कुलेन शौचं कुर्वन्ति, हसन्ते तत्र देवताः॥ शाकिनी मांसभक्षी च, समानमनसाविमौ । पुष्टाङ्गं पश्यतो यं यं तं हन्तुं मतिस्तयोः॥ मद्ये मांसे मधुनि च, नवनीते तक्रतो बहिनीते । उत्पद्यन्ते सद्यः तद्वर्णानंतजन्तवः॥ यदुक्तमागमे-उच्चारे पासवणे खेले संघाणवंतपित्ते य । सुक्के सोणियगयजीवकलेवरे नगरनिद्धमणे ॥ महुमज्जमसमक्खणत्थीसंगे सव्व असुइठाणेसु । उप्पज्जन्ति चयन्ति य, समुच्छिमा मणुय पंचिंदी ॥ परसमये याज्ञवल्क्यस्मृतौ। "उदुम्बरेषु जंतुसद्भावं" लौकिका अपि पठन्ति । कोऽपि क्वापि कुतोऽपि कस्यचिदहो चेतस्यकस्माजनः । केनापि प्रविशत्युदम्बरफलप्राणिक्रमेण क्षणात्॥ येनास्मिन्नपि पाटिते विघटिते विस्फोटिते शेटिते। निस्पिष्ट परिगालिते विदलिते, निर्यात्यसौ वा नवा ॥ १ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्व तृण्या वह्निकणादिव ॥१६॥ २ चिखादिषति यो मांसं प्राणिप्राणापहारतः । उन्मूलयत्यसो मूलं दयाख्यं धर्मशाखिनः ॥१८॥ ३ सद्यः संमूच्छितानंतजंतुसंतानदूषितं । नरकाध्वनिपाथेय, कोऽश्नीयात् पिशित सुधीः ॥३३॥ Jan Edutuntematonai For Personal & Private Use Only www. brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy