________________
KAKKKEE.
अनन्तकायिकानां तु लक्षणमिदम् ।
साहारणपत्तेया वणस्सइ जीवा दुहा मुए भणिया । जेसिमणताणं तणू एगा साहारणा तेउ॥ सव्वाउ कन्दजाई, सूरणकन्दो य वज्जकंदो य । अल्लहलिद्दा य तहा, अदं तह अल्लकच्चूरो॥ सत्तावरी विराली, कुंयारि तह थोयरी गडूचीय । लसणं च सकरिल्ला, गज्जर तह लूणउ लोढा ।। गिरिकन्न-किसलपत्ता, करिसुया थेग अल्लमुच्छाय । तहलूणरुक्खछल्ली, खिल्लहडा अभयवल्लीय ॥ मूला तह भूमिरुहा विरुहाई तह टक्क वब्बूलो । पढमो सूयरवल्लो य, तहा पल्लंको कोमलं बिलिया । आलू तह पिंडालु, हवंति एए अणंतनामेणं । बत्तीसं च पसिद्धा, वज्जेयव्या पयत्तेणम् ॥
गूढसिरसन्धिपव्वं, समभंगमहीरुहं च छिन्नरुहम् । साहारणं सरीरं, तन्निवरीयं च पत्तेयम् ।। इत्यनंतकायविचारः । रात्रिभोजनं सर्वशास्त्रनिषिद्धम् ।। नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर । तपस्विना विशेषेण गृहिणा च विवेकिना॥ त्रैलोक्याशेषभावानां यो ज्ञाता ज्ञानचक्षुषा । न भुङ्क्ते सोऽपि सर्वज्ञो रात्रौ किमपरे जनाः॥ सर्वदेवैः परित्यक्तमृषिभिः पितृभिस्तथा । तद्रात्रौ भोजनं निंद्यं, विधेयमितरैः कथम् ॥ अथामगोरससंपृक्तं द्विदलम् । द्विदललक्षणमिदम् । जंमिउ पीलिज्जतो न होइ वितितं विदलं विदले विहु उप्पन्नं नेह जुयं होइ नो विदलं ॥
Jan Edu
ntematonai
For Personal & Private Use Only
www
brary.org