________________
जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विशन् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकित्सितम्॥१॥ 'अतो मुहुत्तमित्तंपि इति सम्यक्त्वमिथ्यात्वयोः स्वरूपं श्रुत्वा राजा गुरुमुखेन सम्यक्त्वं जग्राह । अथ राजा अणुव्रतानां स्वरूपमपृच्छत्-श्रीसूरयः प्राहुः "विरतं स्थूलहिंसादे० १"
"पंगुकुष्टिकुणित्वा०२" मार्यमाणस्य हेमाद्रि, राज्यं वा संप्रयच्छतः। तदनिष्टं परित्यज्य, जीवो जीवितुमिच्छति॥ स्थूलेषु सर्वसत्त्वेषु, यः करोति दयां त्रिधा । सूक्ष्मेषु यतनां कुर्वन् , गृहस्थोऽपि स मुक्तिभाक्॥ ___ अथ तृतीयाणुव्रतं- मन्मनत्वं काहलत्वं. कन्यागोभूम्यलीकानि०॥ असत्यं त्रिषु लोकेषु, निन्दितं पापकारणम् । दुःखितास्ते न जायन्ते, दिवि दानवमानवाः ॥ इह लोके गृहस्थोऽपि, यशः प्रामोति निर्मलम् । सत्येन परलोकेषु, सुलभाः स्वर्गसंपदः ।।
अथ द्वितीयाणुव्रतं-दौर्भाग्यं प्रेष्यतां दास्य०१ १ अंतोमुहुत्तमित्तपि फासियं जेण हुज्ज सम्मत्तं । तेसिं अवड्ढ पुग्गलपरियट्टो व संसारो ॥१॥ २ विरतिं स्थूलहिंसादेविविधत्रिविधादिना । अहिंसादीनि पंचाणुव्रतानि जगदुर्जिनाः ॥१८॥ ३ पंगुकुष्टिकुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजत्नां हिंसां संकल्पतस्त्यजेत् ॥१५॥ ४ मन्मनलं काहलतं, मूकर मुखरोगिता। वीक्ष्याऽसत्यफले कन्याऽलीकाद्यसत्यमुत्सृजेत् ॥५३॥ ५ कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्य च पंचेति, स्थूलासत्यान्यकीर्तयत् ॥५४॥ ६ दोर्भाग्यं प्रेष्यतां दास्यनंगच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेन् ॥६५॥ योग. द्वितीयप्रकाश.
SEXEEEEEEEEEEEXXXXX338
Jain Ed
i ntematonai
For Personal & Private Use Only
wordarMorary.org