Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
"दशस्वपि कृता दिक्षु यत्र सीमा०" २"चराचराणां जीवानाम्" Pal यतः-तत्तायगोलकप्पो पमत्तजीवणिवारियप्पसरे । सव्वत्थ किं न कुज्जा पावं त कारणाणुगओ ॥१॥
___ "जगदाक्रममाणस्य." अथ द्वितीयगुणव्रतम्--४"भोगोपभोगयोः संख्याः " "सकृदेव भुज्यते यः"
"मद्यं मांसं नवनीतं०" तत्र मयं द्विधा काष्टपिष्टनिष्पन्नं द्विधा मांसं त्रिधा जलस्थलखचारिमेदात् । नवनीतं * गोमहिष्यजाविकाभेदाच्चतुर्धा, मधु त्रिधा माक्षिकं भ्रामरं कौतिकं चेति, तत्र मद्यदोषाः।
रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मयं न पातव्यं, हिंसापातकभीरुणा" ॥ असत्यं वचनं ब्रूते, मद्यमोहितमानसः। अदत्तं धनमादत्ते, बलाद्भुक्ते परस्त्रियम् ॥
१ दशस्वपि कृता दिक्षु यत्र सीमा न लंध्यते । ख्यातं दिग्विरतिरिति प्रथमं तद् गुणवतम् ॥१॥ २ चराचराणां जीवाना, विमईननिवर्त्तनात् । तप्तायगोलकल्पस्य, सद्वृत्तं गृहिणोऽप्यदः ॥२॥ ३ जगदाकममाणस्य प्रसरलोभवारिघेः । स्खलनं विदधे तेन, येन दिग्विरतिः कृता ॥३॥ ४ भोगोपभोगयोः संख्या, शक्त्या यत्र विधीयते । भोगोपभोगमान तद् , द्वैतीयकं गुणवतम् ॥४॥ ५ सकृदेव भुज्यते यः स, भोगोऽननगादिकः । पुनः पुनः पुनभोंग्य, उपभोगोऽजनादिकः ॥५॥ ६ मद्य मांसं नवनीतं, मधूदूंबरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च मोजनम् ॥६॥ यो• तृतीय
Jain Educ
a
tional
For Persons & Private Use Only
www.twarya

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156