Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 70
________________ ICO कुमार० ... ॥२७॥ .. प्रतिबोध चन्द्रमुनीन्द्रे तद्गुणैरुन्मीलन्नीलीरागरक्तहृदयस्तमेकमेव संसदि प्रशंसन् निनिमित्तो वैरी परिजनस्तेजःपुञ्जमसहिष्णुः करि | प्रबंधः न्मिथ्यादृष्टिः राज्ञोऽग्रे। "उज्ज्वलगुणमभ्युदितं, क्षुद्रो द्रष्टुं न कथमपि क्षमते। दग्ध्वा तनुमपि शलभो दीपे दीपार्चिमपहरति ।। इति न्यायात्पृष्ठमांसादनं दोषमप्युररीकृत्य तदपवादमेवावादीत् यदयममंदच्छन्दानुवृत्तिपरः सेवाधर्मी कुशलः केवलं प्रभोरभिमतमेव भाषते । यद्येवं न तदा प्रातरुपेतः श्रीसोमेश्वरयात्रायां भवान् सहागच्छतु इति गदितः स च परतीर्थपरिहाMरान तत्रागमिष्यति इति अस्मन्मतमेव प्रमाणम् । नृपस्तद्वाक्यमादृत्य प्रातरूपागतं श्रीहेमचन्द्रसूरीश्वरं श्रीसोमेश्वरयात्रार्थ ) अभ्यर्थयन् बुभुक्षितस्य किं निमंत्रणं उत्कंठितस्य केकारवश्रवण इति लोकरूढिः । तपस्विनामधिकृततीर्थयात्राधिकाराणां को नाम नृपतेरयं निबंधः, इत्थं गुरोरंगीकारे युष्मद्योग्यसुखासनादिप्रभृतिवाहनादि किश्चित्सज्जीक्रियतामिति ईरते वयं पादचारेण संचरन्तः पुण्यमुपलभामहे । परं वयं इदानीं त्वामापृच्छय मितैः प्रयाणैः श्रीशत्रुञ्जयोज्जयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीदेवपत्तने प्रवेशोत्सवे मिलिष्यामः । इत्युदीर्य ते तत्तथैव कृतवन्तः। नृपतेः पुरः विप्राः प्रवदन्त्यदः । राजन् ! हेमसूरिनष्ट्रा गतः क्वापि स न समेष्यति श्रीसोमपत्तने नृपः समग्रसामच्या कतिपयैः प्रयाणैः श्रीपत्तनं प्राप । हेमसूरीननागतान् वीक्ष्य सर्वत्र योजनमध्ये विलोकापिताः परं न श्रता न दृष्टाः । यावत्किञ्चिन्नृपश्चिन्तयति तावत्प्रभुरग्रे धर्माशिमं बभाण चमत्कृतो राजा विस्मितश्च । प्रभुरुचे अद्याधुना वयं श्रीरवताचलोपरि ॥ २७॥ देवान्नमस्कृत्य भवतां प्रवेशमहोत्सवं मत्वा समायाताः । तदा तच्छ्रुत्वा सर्वेऽपि द्विजादयो ग्लानिं प्राप्ताः। अथ महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानकेष्वाकान्तेषु भूपीठलुठनानन्तरं विरतरातुल्यायल्लकानुमानेन ? For Persons & Private Use Only Jan Education Intematonal library.org

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156