Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 84
________________ कुमार ॥३४॥ EXAXEEEXXX "अणसणमूणोयरिया०" इत्यादि। प्रतिबोध प्रबंधः अभ्यन्तरं तपः-- २"पायच्छित्तं विणओ" इत्या० यदुक्तं-निर्जराकारणात् बाह्यात् , श्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं, ध्यानस्य मुनयो जगुः ॥ यस्माद्विघ्नपरंपरा विघटते, दास्यं सुराः कुर्वते । कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति॥ उन्मीलन्ति महर्द्धयः कलयति, ध्वसंच यः कर्मणाम् । स्वाधीनं त्रिदिवं शिवं च भवति, इलाध्यं तपस्तन्न किम् ॥ संतोषस्थूलमूलः, प्रशमपरिकरस्कन्धबन्धप्रपञ्चः। पचाक्षीरोधशाखः स्फुरदभयदलः, शीलसंपत्प्रवाल: श्रद्धाम्भःपूरसेकाद्विपुलकुलबले-श्वर्यसौन्दर्य भोग-स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःपादपोऽयम् ।। इति सकलदर्शनमान्यं तपो लक्षणम् । अथ सप्तमं धर्मलक्षणं क्षमा सा च क्रोधत्यागाद्भवति । अथ राजन् ! अष्टमं धर्मलक्षणम्-मार्दवं मृदुत्वं मदनिग्रहाद्भवति "जातिलाभधनश्वर्य" इत्या० । मानप्रतिपक्षो मादेवम् । यदुक्तम् मानग्रन्थिमनस्युच्चैर्यावदस्ति नृणां दृढः । तावद्विवेकमाणिक्यं प्राप्तमप्यपसर्पति ॥३॥ अथ नवमं धर्मलक्षणं ऋजुता मायारहितत्त्वमिति । यदुक्तम्-- १ अणसणमुणोयरिया वित्तिसंखेवणं रसच्चाओ, कायकिलेसो संलीणयाय बज्झो तवो होइ । ॥३४॥ २ पायच्छित्तं विणओ, बेयावश्यं तहेव संज्झाओ झाणं उस्सग्गो वि अ अम्भितरओ तवो होइ । Jan Edu emational For Persons & Private Use Only SHRIbrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156