SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ कुमार ॥३४॥ EXAXEEEXXX "अणसणमूणोयरिया०" इत्यादि। प्रतिबोध प्रबंधः अभ्यन्तरं तपः-- २"पायच्छित्तं विणओ" इत्या० यदुक्तं-निर्जराकारणात् बाह्यात् , श्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं, ध्यानस्य मुनयो जगुः ॥ यस्माद्विघ्नपरंपरा विघटते, दास्यं सुराः कुर्वते । कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति॥ उन्मीलन्ति महर्द्धयः कलयति, ध्वसंच यः कर्मणाम् । स्वाधीनं त्रिदिवं शिवं च भवति, इलाध्यं तपस्तन्न किम् ॥ संतोषस्थूलमूलः, प्रशमपरिकरस्कन्धबन्धप्रपञ्चः। पचाक्षीरोधशाखः स्फुरदभयदलः, शीलसंपत्प्रवाल: श्रद्धाम्भःपूरसेकाद्विपुलकुलबले-श्वर्यसौन्दर्य भोग-स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःपादपोऽयम् ।। इति सकलदर्शनमान्यं तपो लक्षणम् । अथ सप्तमं धर्मलक्षणं क्षमा सा च क्रोधत्यागाद्भवति । अथ राजन् ! अष्टमं धर्मलक्षणम्-मार्दवं मृदुत्वं मदनिग्रहाद्भवति "जातिलाभधनश्वर्य" इत्या० । मानप्रतिपक्षो मादेवम् । यदुक्तम् मानग्रन्थिमनस्युच्चैर्यावदस्ति नृणां दृढः । तावद्विवेकमाणिक्यं प्राप्तमप्यपसर्पति ॥३॥ अथ नवमं धर्मलक्षणं ऋजुता मायारहितत्त्वमिति । यदुक्तम्-- १ अणसणमुणोयरिया वित्तिसंखेवणं रसच्चाओ, कायकिलेसो संलीणयाय बज्झो तवो होइ । ॥३४॥ २ पायच्छित्तं विणओ, बेयावश्यं तहेव संज्झाओ झाणं उस्सग्गो वि अ अम्भितरओ तवो होइ । Jan Edu emational For Persons & Private Use Only SHRIbrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy