SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ नवमे प्राणसंदेहो, दशमे मुच्यतेऽसुभिः । एभिर्दोषैः समाक्रान्तं, जीवलोकं न पश्यति ॥५॥ यस्तपस्वी व्रती मौनी, संवृत्तात्मा जितेन्द्रियः । कलंकयति निःशंकः, स्त्रीसखः सोऽपि संयमम् ॥६॥ अथ राजन् ! पंचमं धर्मलक्षणं अकिञ्चनता - संतोषरूपं धनं धान्यं स्वर्णरूप्यकुप्यानि क्षेत्रवास्तुनी द्विपाच्चतुःपाच्चेति स्युः नव बाह्याः परिग्रहाः । मिच्छत्तं वेतिगं हासाई छक्कगं च नायव्वं । कोहाइण चउकं चउदस अभिन्तरा गंधा ॥ १ ॥ बाह्यानपि हि यः संगान्, न मोक्तुं मानवः क्षमः । सोऽन्तरंगान् कथं क्लीवस्त्यजेदिह परिग्रहान् ||२|| यानपात्रमिवाम्भोधौ, गुणवानपि मज्जति । परिग्रहगुरुत्वेन, संयमी जन्मसागरे ॥ ३ ॥ न यान्ति वायवो यत्र, नाप्यर्केन्दुमरीचयः । आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः || ४ || अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥५॥ वाक्येनैकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः । आशा पिशाची शान्ता चेत्संप्राप्तं परमं पदम् ||६|| एतानि पंच सर्वविरतत्वात् साधूनां महाव्रतान्युच्यन्ते । यदुक्तं- महत्त्वहेतोर्गुणिभिः श्रुतानि महान्ति मत्वा त्रिदशैर्नुतानि । महासुखज्ञाननिबंधनानि महात्रतानीति सतां मतानि ॥१॥ अथ राजन् षष्ठं धर्मलक्षणम् - तपो बाह्याभ्यन्तरं द्वादशधा । बाह्यं तपः For Personal & Private Use Only Jain Educalmational www.jath ry.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy