Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
भवबीजाकुरजनना रागाद्या, क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा, हरो जिनो वा नमस्तस्मै ॥२२॥
इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि सविस्मयमवलोकमाने दण्डप्रमाणपूर्व स्तुत्वा श्रीहेमचन्द्राचार्येषु निषण्णेषु सत्सु भृपतिः श्रीबृहस्पतिना ज्ञापितः प्रजायै समधिकवासनया शिवार्चानन्तरं धर्मशिलायां शिव शिवेति जल्पन् तुलापुरुषगजाश्वादीनि दानानि वितीर्य समग्रराजवर्ग अपसार्य तद्गर्भग्रहान्तः प्रविश्य न महादेवसमो देवः न मम तुल्यो | नृपतिः न श्रीहेमसूरिसदृशो महर्षिरितिभाग्यवैभववशादयत्नसिद्धस्त्रिकसंयोगोऽभूत्।
अथ कर्पूरारात्रिकावसरे कोऽपि मिथ्याहगाह यदनेन सूरिणार्धनारीनरेश्वरो राज्यप्रदाता नात्मीयदेवो नमस्कृतः । किन्तु वीतरागो मुक्तिर्दाता । राजा प्राह यदनेन मुक्तिन भवति तदाऽस्माकं राज्यं पुराऽप्यस्ति अधुना मुक्तिर्विलोक्यते मुक्ति प्रदे आरात्रिकं करिष्यामः परमेष्ठिमूर्तिर्मुक्तिदात्री तत्रारात्रिकं कुरु इत्युक्त्वा तत्र गत्वा परमेष्ठिमृत्तिमवलोक्य यावदारात्रिकं करोति तावद्रामचन्द्रनामा चारणः पपाठ__काहुं मनिविसंतडी अजीमणीयडागुणेइ । अक्खयनिरंजण परमय अजयजइ न लहेइ ॥१॥
इति श्रुत्वाऽऽरात्रिकं मुक्त्वा स्थितः । बहुदर्शनप्रमाणप्रतिष्ठासंदिग्धे देवतत्त्वे मुक्तिपदं दैवतं अस्मिस्तीथे तथ्यया गिरा निवेदयं राज्ञा इत्यभिहिते श्रीहेमचंद्राचार्याः किश्चिद्धिया निधाय नृपतिं प्राह अलं पुराणदर्शनोक्तिभिः श्रीसोमेश्वरमेव . तव प्रत्यक्षीकरोमि यथा तन्मुखेन मुक्तिमार्गमवैषि इति तद्वाक्यान् नृपतिश्चिन्तयति किमेतदपि जाघटीति इति विस्मयापनमानसे नृपै निश्चितमलमत्र तिरोहितं दैवतमस्त्येवेति आर्चायादिगुरूतगिरा निश्चलावाराधको तदित्थं द्वन्द्वसिद्धौ सत्यां सुकरं दैवतप्रादुःकरणम् । मया प्रणिधान भवता कृष्णागुरुक्षेपश्च तदा परिहार्यो यदा व्यक्षः प्रत्यक्षीभूय निपेवति ।।
Ja
n
Interational
For Persons & Private Use Only
Prelibrary on

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156