Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 54
________________ मार प्रतिबोध प्रबंधः १९॥ RXXXXXXXXXXXXXXXXXXXXXXX. आन्वीक्षिकीत्रयीवार्ता,दंडनीतिकृतश्रमः। क्रमागतो वणिकपुत्रो भवेन्मंत्री न चाऽपरः ॥६॥ इति नीतिं विमृश्य तेन राज्ञा पूर्वोपकारकर्तुः श्रीमदुदयनस्यांगजः श्रीवाग्भट (वाहड) देवो महामत्यश्चक्रे। आलिगनामा ज्यायान् प्रधानो महापूजास्थाने स्थापित उदयनदेवश्च । तदा चौलुक्यराज्ञा कृतज्ञतास्थाने चक्रवत्तिना आलिगकुलालायसप्तशती ग्राममिता चित्रकूटपट्टिका ददे। ते तु निजान्वये लजमाना अद्यापि सगरा इत्युच्यन्ते यैश्च छिन्नकटकान्तरे प्रक्षिप्य रक्षितस्ते स्वांगरक्षापदे प्रतिष्ठिताः। वोसिरिब्राह्मणाय लाटमण्डलं, तिलककारिण्यै धवलकं, वटपद्रपुरं चणकदातृकाय । विस्मृताः श्रीहेमसूरयः। . अन्यदोदयनमंत्रिणाऽऽहूताः श्रीहेमचंद्रसूरिवराः श्रीपत्तने समायाताः समहोत्सवम् । कदाचिद्गुरूभिरूचे हे मंत्रिन् तं भूपं रहो ब्रूयाः "अद्य त्वया नवीनराज्ञीगृहे न सुप्तव्यं रात्रौ सोपसर्गत्वात् " केनोक्तमिति पृच्छेच्चेत्तदा अत्याग्रहे मम नाम ब्रूयाः । ततस्तेन मंत्रिणा तथोक्ते राज्ञा च तथाकृते निशि विद्युत्पातात् तस्मिन् गृहे दग्धे तस्यां च राज्यां मृतायां राजा चमत्कृतः । जगाद सादरं मंत्रिन ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं च। राज्ञा निर्वधे कृते सति मंत्रिणा श्रीगुरूणामागमनमूचे । तच्छ्रुत्वा मुदितो राजा तानाकारयामास । राजसभायामुपागतानभ्युत्थाय ववन्दे प्राञ्जलिरुवाच । भगवनहं निजास्यमपि | दर्शयितुं नाऽलम् । तत्रभवता तदा स्तंभतीर्थे रक्षितः भाविराज्यसमयचिट्ठडिका चार्पिता परमहं प्राप्तराज्योऽपि नास्मार्ष युष्माकं, | निष्कारणप्रथमोपकारिणामहं कथंचनापि नाऽनृणीभवामि । सूरिभिरूचे " इत्थं किं विकत्थसे कस्मात्त्वमात्मानं मुधा नृप!। उपकारक्षणो यत्ते संप्रत्यस्ति समागतः" ॥१॥ कृतज्ञत्वेन चेत्प्रत्युपचिकीर्षुस्त्वं तर्हि विश्वजनीने श्रीजैनधर्मे निजं मनो निधेहि राज्ञा च तत्प्रतिपद्योक्त युस्माभिरि ॥१९॥ Jain Eldh Intemational For Personal & Private Use Only M elibrary.org

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156