________________
मार
प्रतिबोध प्रबंधः
१९॥
RXXXXXXXXXXXXXXXXXXXXXXX.
आन्वीक्षिकीत्रयीवार्ता,दंडनीतिकृतश्रमः। क्रमागतो वणिकपुत्रो भवेन्मंत्री न चाऽपरः ॥६॥
इति नीतिं विमृश्य तेन राज्ञा पूर्वोपकारकर्तुः श्रीमदुदयनस्यांगजः श्रीवाग्भट (वाहड) देवो महामत्यश्चक्रे। आलिगनामा ज्यायान् प्रधानो महापूजास्थाने स्थापित उदयनदेवश्च । तदा चौलुक्यराज्ञा कृतज्ञतास्थाने चक्रवत्तिना आलिगकुलालायसप्तशती ग्राममिता चित्रकूटपट्टिका ददे। ते तु निजान्वये लजमाना अद्यापि सगरा इत्युच्यन्ते यैश्च छिन्नकटकान्तरे प्रक्षिप्य रक्षितस्ते स्वांगरक्षापदे प्रतिष्ठिताः। वोसिरिब्राह्मणाय लाटमण्डलं, तिलककारिण्यै धवलकं, वटपद्रपुरं चणकदातृकाय । विस्मृताः श्रीहेमसूरयः।
. अन्यदोदयनमंत्रिणाऽऽहूताः श्रीहेमचंद्रसूरिवराः श्रीपत्तने समायाताः समहोत्सवम् । कदाचिद्गुरूभिरूचे हे मंत्रिन् तं भूपं रहो ब्रूयाः "अद्य त्वया नवीनराज्ञीगृहे न सुप्तव्यं रात्रौ सोपसर्गत्वात् " केनोक्तमिति पृच्छेच्चेत्तदा अत्याग्रहे मम नाम ब्रूयाः । ततस्तेन मंत्रिणा तथोक्ते राज्ञा च तथाकृते निशि विद्युत्पातात् तस्मिन् गृहे दग्धे तस्यां च राज्यां मृतायां राजा चमत्कृतः । जगाद सादरं मंत्रिन ! कस्येदमनागतं ज्ञानं महत्परोपकारित्वं च। राज्ञा निर्वधे कृते सति मंत्रिणा श्रीगुरूणामागमनमूचे । तच्छ्रुत्वा मुदितो राजा तानाकारयामास । राजसभायामुपागतानभ्युत्थाय ववन्दे प्राञ्जलिरुवाच । भगवनहं निजास्यमपि | दर्शयितुं नाऽलम् । तत्रभवता तदा स्तंभतीर्थे रक्षितः भाविराज्यसमयचिट्ठडिका चार्पिता परमहं प्राप्तराज्योऽपि नास्मार्ष युष्माकं, | निष्कारणप्रथमोपकारिणामहं कथंचनापि नाऽनृणीभवामि । सूरिभिरूचे
" इत्थं किं विकत्थसे कस्मात्त्वमात्मानं मुधा नृप!। उपकारक्षणो यत्ते संप्रत्यस्ति समागतः" ॥१॥ कृतज्ञत्वेन चेत्प्रत्युपचिकीर्षुस्त्वं तर्हि विश्वजनीने श्रीजैनधर्मे निजं मनो निधेहि राज्ञा च तत्प्रतिपद्योक्त युस्माभिरि
॥१९॥
Jain Eldh
Intemational
For Personal & Private Use Only
M
elibrary.org