________________
इति विमृशद्भिः समंततः सामन्तैः भयभ्रान्तचित्तैः ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे । पट्टाभिषेकानन्तरं सोलाकनामा गंधर्वः अवसरे गीतकलया अतुलया रंजिताद्राज्ञः षोडशाधिकं शतं प्रासादे द्रम्माणामवाप्य तैः सुखभक्षिकामादाय संतपर्यन् बालकान राज्ञे दानमनल्पमित्युपहसन् कुपितेन शाज्ञा निर्वासितो विदेशं गतः । तत्रत्यभूपतेः परितोषि ताद्गजयुगलमानीयोपायनीकुर्वन् चौलुक्यभूपालेन सन्मानितः । कदाचित्कोऽपि वैदेशिकगंधर्वो मुषितोऽस्मीति तारं बम्बारवं कुर्वाणः केन मुषितोऽसीति राज्ञाभिहितो मम गीतिकलयाऽतुलया सामीप्यमुपेयुषा कौतुकार्पितगलशृंखलेन नश्यता मृगेगेणेति विज्ञपयामास । तदनु सोलाभिधानो गंधर्वराट् नृपतिना समादिष्टः " तं मृगमनाय" अटवीमटन्तं स्फीतगीताकृष्टिविद्यया गलखेलत्कनकशृंखलं मृगं नगरान्तः समानीय तस्य भूपतेः सभासमक्षं दर्शयामास । अतस्तत्कलाकौशलेन चमत्कृतमानसो नृपतिः सोलाकं गीतकलाया अवधिं पप्रच्छ । सशुष्कं शाखाखण्डं राज्ञोङ्गणे कुमारमृत्तिकाक्लप्तालवालं मल्हारवर्णाप्तानवद्यगीतिकलया सद्यः प्रोल्लसत्पल्लवितं निवेदयन् स सपरिवारं नृपं तोषयामास । तदा तुष्टेन राज्ञा पारितोषिके ग्रामयमलं दत्तम् । वयकारसोलाप्रबन्धः।
"कृतोपकारानाकार्य सर्वान् सत्त्वहितस्ततः। कृतज्ञः कृतवान् राजा, तेषां पूजां यथोचिताम्" ॥१॥
स्वामिभक्तो जनोत्साही, कृतज्ञो धार्मिकः शुचिः। अकर्कशः कुलीनश्च शास्त्रज्ञः सत्यभाषकः ॥२॥ विनीतः स्थूललक्षश्चाव्यसनी वृद्धसेवकः । अक्षुद्रः सत्त्वसंपन्नः, प्राज्ञः शूरोऽचिरक्रियः ॥३॥ पूर्व परीक्षितः सर्वो-पधासु निजदेशजः । राजार्थस्वार्थलोकार्थकारको निस्पृहः शमी ॥४॥ अमोघवचनः कल्पः, पालिताऽशेषदर्शिनः । पात्रौचित्येन सर्वत्र, नियोजितपदक्रमः॥५॥
Jan Eulenteme
For Persons & Private Use Only
INCOMbrary.org