________________
हानिशमागन्तव्यमिति एवमाचार्यैः सह राज्ञः संगतिः समजनि ।
अथ श्रीकुमारपालः सकलसामंतचक्रवालचतुरंगचमचंक्रमणचलाचलभूवलयः दिग्विजययात्रायै चचाल । तत्र प्रथम दक्षिणाशां प्रति प्रतस्थे । लाटमहाराष्ट्रकर्णाटतिलंगादिदेशानाविंध्याचलमसाधयत् । तदा दक्षिणसमुद्रनिकटेष्टन् कल्लोलान् दृट्वा कंपकारणमगृच्छत् । तत्र कवयः प्रोचुःप्राप्तश्रीरेष कस्मात्पुनरपि मयि तं मंथखेदं विधित्सुः, निद्रामप्यस्य संप्रत्यनलसमनसो नैव संभावयामि। सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातस्त्वय्याऽऽयाते विकल्पानिति दधत इवाभाति
कंपः पयोधेः॥१॥ सपादलक्षटंकानौचित्येऽदात् । ततः सेतुबंधं विलोक्य श्रीरामदेवप्रशस्तिमवाचयत् । यथाशय्या शाड्वलमासनं शुचि शिला, सद्म द्रुमाणामधः। शीतं निर्झरवारिपानमशनं कंदाः सहायाः मृगाः। इत्यप्रार्थितलभ्यसर्वविभवे दोषोऽयमेको वने । दःप्रापार्थिनि यत्परार्थघटनावंध्यत्र (वंद्यैर्वृथा)
स्थीयते॥१॥ ___ अहो रामस्य वदान्यता वनेऽपि । ततः परशुरामस्याश्रमं विलोक्योवाच । अहो क्रोधस्य विस्फूर्जितम् । यः पूर्व स्वां जननीमघातयत् । ततो| येन त्रिःसप्तकृत्वा नृपबहुलवचसा सान्द्रमास्तिक्यपङ्कप्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरे
भिषेकः।
www.
en Educatematonai
For Personal & Private Use Only
rary.org