SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥ २० ॥ यस्य स्त्री बालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योद्यानकूटकथनपटुरट घोरधारःकुठारः ॥ अहो प्राणिनां सकलपुरुषार्थप्रत्यर्थी सदा सन्निहितः क्रोधः आचान्द्रार्कमयशःपटुपटहघटनापण्डित इति संचिन्त्य पश्वाद्वयाघुट्यमानः पथि प्रविणजनवाणीमशृणोत् यथा तावकीने कटके रथोद्धत धूलयो जगति कुर्युरंधताम् । चेदिमाः करिधटा मदाभ्मसा भूयसा प्रशमयेन्न सर्वतः ॥१॥ सपादलक्षदानमत्र । अथ पश्चिमां प्रति चचाल तत्र सुराष्ट्रब्राह्मणवाहकपंचनदसिन्धुसौवीरादिदेशान् साधयामास । तत्र सिन्धुपश्चिमतटे पद्मपुरे पद्मनृपपुत्री पद्मिनीव पद्मावती नाम्नी स्वप्रतिहारीमुखेन श्रीकुमारपालदेवस्यातिरूपादिस्वरूपं श्रुत्वा ततः कृतनिश्चया पित्रा विसृष्टा सप्तद्रव्यकोटीयुता सप्तशत सैन्धवतुरङ्गमपरिवृता स्वसमानषोडशवारांगनासहिता स्वयंवरा समायाता । राज्ञा परिणीता । अस्मिन्नवसरे कश्चित्पपाठ । एकस्त्रिधा हृदि सदा वसति स्म चित्रं चित्तम्, यो विद्विषां च विदुषां च मृगीदृशां च । तापं च संमदभरं च रतिंच कुर्वन् शौर्योष्मणा च विनयेन च लीलया च ॥१॥ अत्रापि सपादलक्षदानम् । ततः पश्चादागच्छन् द्वारकासन्नः केनापि विज्ञतः देवोऽत्र कृष्णराजो बालनिकन्दनो राज्यकरोत् । तत्रदेवदायैने द्वादश ग्रामान् ददौ । arrai प्रति प्रतस्थे तत्र काश्मीरोद्भियानजालंधरसपादलक्षपर्वतषसादिदेशानामाहि नाऽऽहि माचसमसाधयत् । तत्र गंगातटे नानावेषक्रियाशास्त्रदेवतादिभेदेन परस्पराक्षि पपरान् विवदमानान् बहुविधतीर्थिकान् अवलोक्याचिन्तयन् । प्रसन्नस्यास्तसंगस्य वीतरागस्य योगिनः भवन्ति सिद्धयः सर्वा विपर्यसे न काश्चन ॥ १ ॥ For Personal & Private Use Only Jain Ed Intemational प्रतिबोध प्रबंधः ॥ २० ॥ www.brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy