SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सर्वज्ञता नास्ति मनुष्यलोके, नात्यंतमूर्वोऽपि जनो हि कश्चित् । ज्ञानेन हीनोत्तममध्यमेन, यो यद्विजानाति स तेन पण्डितः ॥२॥ तेन तत्र राजा निजकीर्तिप्रसरावसरमवेत्य सकलपाखण्डिनां यथाकामं दानमदात् । ततो वाणारस्यां भूतानंदयोगिनं बहुपरिवारवृतं अनेकविद्यामंत्रतंत्रयंत्रादिविचित्रकलाकौशलेनात्मीयकृतबहुजनं दृष्ट्राचिन्तयत् । ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः। ते दांभिका वेषधराश्च धूर्ती, मनांसि लोकस्य तु रंजयन्ति ! ॥१॥ • कुलीनाः सुलभाः प्रायः, सुलभाः शास्त्रशालिनः। सुशीलाश्चापि सुलभाः, दुर्लभा भुवि तात्त्विकाः॥२॥ ततः प्राची प्रति प्रतस्थे तत्र कुरुसूरसेनकुशावर्त्तपांचालविदेहदशार्णमागधादीन् देशानसाधयत् । ततो राजाऽग्रतो गच्छन् क्वापि वने निर्विर्जने रहःप्रदेशे कमपि मुनिपुङ्गवमेकाकिनमन्तःसमाधिस्वाधीनमनःप्रयोगं नासाग्रविन्यस्ताऽर्धनिमीलितनयनम् , प्रशमपीयूषपानसहितं, सकलपाणिवर्गस्य निजसंसर्गप्रणाशितनिसर्गवैरम् स्वान्तैकान्तभावज्ञातनृपनिर्मितप्रणाम विलोक्य राजा सविस्मयं चिन्तयति स्म । तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥१॥ ___ ततो राजा क्षणान्तरे कृतप्रणामः पुनः सकलभवक्लेशनाशिनी धर्माशिष समासाद्य प्रश्नमकरोत् । भगवन् ! कथं दुरन्तविषयाशा निराशा चक्रे। मुनिरुवाच राजन् ! यस्यात्ममनसोभिन्नरुच्योमैत्री प्रवर्तते योगविघ्नैकनिघ्नेषु तस्येच्छा विषयेषुका Lain Ed i ntematonai For Personal & Private Use Only ww b rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy