SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ कुमार ॥२१॥ तनिशम्य राजा सपरिकरः क्षणं मुनिप्रभावात् प्रशान्तस्वान्तश्चेतसि चिन्तयाञ्चकार । अहो स्वार्थ कृतस्यापि साम्यस्य महिमा प्रबंधः नहि मानगोचरः। यतः सारंगी सिंहशावं स्पृशति सुतधिया नंदिनी व्याघ्रपोतम्। मार्जारी हंसवालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ॥ वैराण्याजन्मजातान्यपि गलितमदा जंतवोऽन्ये त्यजेयु दृष्ट्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥१॥ ततो मुनिस्वरूपं निरूप्य स्वात्मानं निनिन्द । अहो विषयाशाकलुषितं जगत् । ततो मुनिदेशनां निशम्य कतिभिः | प्रयाणैः साधितभूवलयः निभृतं भृतभाण्डागारः चतुरंगचमूचंचलीकृतचतुराशः पूरितार्थिजनाशः कृतकुनीतिप्रणाशः प्रादुः । कृतधर्ममार्गप्रकाशः यशःपुञ्जपूरितत्रिभुवनावकाशः श्रीकुमारपालनरेश्वरः कृतप्रवेशमंगलमहोत्सवः श्रीपत्तनमाजगाम । द्वास- | सतिसामंतभूपालैः कृतराज्याभिषेकः साम्राज्यं करोति स्म । _ अथान्यदा श्रीचौलुक्यचक्रवर्ती सर्वावसरे स्थितः कौंकणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामहेति बिरुदमभिधीयमानमशृणोत् । यथा जित्वा प्राग् निखिलानिलापतिवर कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत्सर्वदा। धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतम् । सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः॥ तिः । ॥ २१ ॥ Jan Edua temational For Personal & Private Use Only ww r ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy