________________
कुमार
॥२१॥
तनिशम्य राजा सपरिकरः क्षणं मुनिप्रभावात् प्रशान्तस्वान्तश्चेतसि चिन्तयाञ्चकार । अहो स्वार्थ कृतस्यापि साम्यस्य महिमा
प्रबंधः नहि मानगोचरः। यतः
सारंगी सिंहशावं स्पृशति सुतधिया नंदिनी व्याघ्रपोतम्। मार्जारी हंसवालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ॥ वैराण्याजन्मजातान्यपि गलितमदा जंतवोऽन्ये त्यजेयु
दृष्ट्वा साम्यैकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् ॥१॥ ततो मुनिस्वरूपं निरूप्य स्वात्मानं निनिन्द । अहो विषयाशाकलुषितं जगत् । ततो मुनिदेशनां निशम्य कतिभिः | प्रयाणैः साधितभूवलयः निभृतं भृतभाण्डागारः चतुरंगचमूचंचलीकृतचतुराशः पूरितार्थिजनाशः कृतकुनीतिप्रणाशः प्रादुः । कृतधर्ममार्गप्रकाशः यशःपुञ्जपूरितत्रिभुवनावकाशः श्रीकुमारपालनरेश्वरः कृतप्रवेशमंगलमहोत्सवः श्रीपत्तनमाजगाम । द्वास- | सतिसामंतभूपालैः कृतराज्याभिषेकः साम्राज्यं करोति स्म । _ अथान्यदा श्रीचौलुक्यचक्रवर्ती सर्वावसरे स्थितः कौंकणदेशीयस्य मल्लिकार्जुनस्य राज्ञो मागधेन राजपितामहेति बिरुदमभिधीयमानमशृणोत् । यथा
जित्वा प्राग् निखिलानिलापतिवर
कृत्वा चात्मवशंवदानविरतं तान् पौत्रवत्सर्वदा। धत्ते राजपितामहेति बिरुदं यो विश्वविश्वश्रुतम् । सोऽयं राजति मल्लिकार्जुननृपः कोदण्डविद्यार्जुनः॥
तिः
।
॥ २१ ॥
Jan Edua
temational
For Personal & Private Use Only
ww
r
ary.org