Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 64
________________ कुमार० प्रतिबोध प्रबंधः ॥ २४॥ इति प्रमाणाद्वयमेव वयमेव भक्ताः सूर्यस्य न चैते तत्त्वतः। पयोदपटलैः छन्ने नाश्नंति रविमण्डले । अस्तंगते तु भुञ्जानाः, अहो भानोः सुसेवकाः॥१॥ व्यासेनापि प्रोक्तम्__ ये रात्रौ सर्वदाऽऽहारं वजर्यन्ति सुमेधसः। तेषां पक्षोपवासस्य फलं मासेन जायते ॥१॥ इति तन्मुखबंधे जाते कदाचिद्देवपूजाक्षणे सौधमागते मोहान्धकारतिरस्कारचन्द्र श्रीहेमचन्द्रे यशश्चंद्रगणिना रजोहरणेनासनपदंप्रमार्य तत्र कंबले निहितेऽज्ञाततत्त्वेन किमेतदिति नृपेण पृष्टाः श्रीगुरवः प्रोचुः 'राजन् ! कदाचिदिह कोऽपि जंतुर्भवति तदा तत्पीडापरिहाराशायासौ यत्नः सर्वजन्तुरक्षारूपत्वाद्धर्मरहस्यस्य । यदा प्रत्यक्षतया दृश्यते जंतुस्तदेवेदं युज्यते नाऽन्यथा वृथा प्रयासहेतुत्वादिति युक्तियुक्तां नृपोक्तिमाकर्ण्य श्रीगुरुभिरुक्तं राजन् ! यथा भवद्भिश्चौराद्यभावेऽपि नगररक्षार्थ प्रत्यहमारक्षकाः स्थाप्यन्ते कटकाभावेऽपि गजतुरगादिचमः श्रमाभ्यासं काराप्यते मा मुष्णन्तु नगरमिति तथा तत्रापि ज्ञेयम्। | राजव्यवहावद्धर्मव्यवहारः। तथा चागमः "पाणेहिं संसत्ता पडिलेहा होइ केवलीणं तु । संसत्तमसंसत्ता छउमत्थाणं तु पडिलेहा ॥ तित्थयरा रायाणो साहआरक्खिभंडगं च पुरं । तेण सरिसाय पाणातिग च रयणा भवो दंडो" ॥१॥ तथा धर्मसमुद्देशेऽप्युक्तम्-- "आत्मवत्सर्वजीवेषु कुशलवृत्तिचिंतनम् । धर्माधिगमनोपायः शक्तितस्त्यागतपसी च" ॥ Jan E l emational For Persons & Private Use Only wrandynybrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156