Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
सर्वज्ञता नास्ति मनुष्यलोके, नात्यंतमूर्वोऽपि जनो हि कश्चित् ।
ज्ञानेन हीनोत्तममध्यमेन, यो यद्विजानाति स तेन पण्डितः ॥२॥ तेन तत्र राजा निजकीर्तिप्रसरावसरमवेत्य सकलपाखण्डिनां यथाकामं दानमदात् । ततो वाणारस्यां भूतानंदयोगिनं बहुपरिवारवृतं अनेकविद्यामंत्रतंत्रयंत्रादिविचित्रकलाकौशलेनात्मीयकृतबहुजनं दृष्ट्राचिन्तयत् ।
ये लुब्धचित्ता विषयार्थभोगे, बहिर्विरागा हृदि बद्धरागाः।
ते दांभिका वेषधराश्च धूर्ती, मनांसि लोकस्य तु रंजयन्ति ! ॥१॥ • कुलीनाः सुलभाः प्रायः, सुलभाः शास्त्रशालिनः। सुशीलाश्चापि सुलभाः, दुर्लभा भुवि तात्त्विकाः॥२॥
ततः प्राची प्रति प्रतस्थे तत्र कुरुसूरसेनकुशावर्त्तपांचालविदेहदशार्णमागधादीन् देशानसाधयत् । ततो राजाऽग्रतो गच्छन् क्वापि वने निर्विर्जने रहःप्रदेशे कमपि मुनिपुङ्गवमेकाकिनमन्तःसमाधिस्वाधीनमनःप्रयोगं नासाग्रविन्यस्ताऽर्धनिमीलितनयनम् , प्रशमपीयूषपानसहितं, सकलपाणिवर्गस्य निजसंसर्गप्रणाशितनिसर्गवैरम् स्वान्तैकान्तभावज्ञातनृपनिर्मितप्रणाम विलोक्य राजा सविस्मयं चिन्तयति स्म ।
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । विरक्तस्य तृणं नारी, निरीहस्य तृणं नृपः ॥१॥ ___ ततो राजा क्षणान्तरे कृतप्रणामः पुनः सकलभवक्लेशनाशिनी धर्माशिष समासाद्य प्रश्नमकरोत् । भगवन् ! कथं दुरन्तविषयाशा निराशा चक्रे। मुनिरुवाच राजन् ! यस्यात्ममनसोभिन्नरुच्योमैत्री प्रवर्तते योगविघ्नैकनिघ्नेषु तस्येच्छा विषयेषुका
Lain Ed
i ntematonai
For Personal & Private Use Only
ww
b rary.org

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156