Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi,
Publisher: Mafatlal Zaverchand Gandhi
View full book text
________________
कुमारपालप्रतिबोधप्रबंधस्य विषयानुक्रमः
विषय.
पृष्ठ
१-१
४-२
२-१
२-२
विषय. मंगलाचरणम्
___ तजिर्णोद्धारसंकल्पश्च शीलगुणसूरिभिःश्राद्धानामावेद्य बाल्ये वनराजरक्षाकरणं २-१ सज्जनमंत्रिकृतनेमिचैत्यजीणोद्धारः वनराजराज्याभिषेकः
| जयसिंहस्य रैवताचलोपरि आगमनम् 'यदत्र कृत्यं चापोत्कटकुलराज्यकालं
भवति तत्सर्वमपि त्वं कारयेत्यादेशपूर्वकं लीलादेवीपाणिग्रहः
२-२ देवदाये ग्रामद्वादशकार्पणं मूलराजराज्याभिषेकः
जयसिंहस्य हेमचन्द्रसूरिभिः सह समागमः मूलराजानन्तरं चामुंडराज-वल्ल
सिद्धराजविज्ञप्त्या 'श्रीहेमचंद्रसूरिकृता सिद्धहेमाभिभीमदेवराज्यं
३-२ धानव्याकरणरचना, महाडम्बरपूर्वकं कोशागारे राज्यं अनिच्छति क्षेमराज्ये कर्णस्य राज्यप्राप्तिः ३-२ स्थापनं च मणयल्लदेव्या सह कर्णस्य परिणयनं
४-१ | भिन्नभिन्नमतदर्शनेन संदेहदोलाधिरूढसिद्धराजजयसिंहस्य जन्म, कर्णस्य सोमनाथ-रैवताचलयात्रा
कृतप्रश्नस्य कलियुगे सर्वदर्शनाराधनेन मुक्ति
६-२
Jain El
Internation
For Personal & Private Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 156