Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 49
________________ न प्राप्तानि पुरा न संप्रति ननु प्राप्तौ दृढप्रत्ययाः। वांछामात्रपरिग्रहाण्यपि परं, त्यक्तुं न शक्ता वयम् ॥१॥ ततो वैभारगिरिमारुरोह । श्रीशालिभद्र पादपोगमानशनशिलातलादि निरीक्ष्य चेतसि चमत्कृतो वैराग्यवान् जातः। ततो नवद्वीपकदेशेषु गत्वा जयपुरं ययौ । तत्र बहिःसर्वर्तुपुष्पफलोपेतमनोरमोद्याने शक्रावतारतीर्थे गतस्तत्र कमपि पुरुषं तत्स्वरूपमपृच्छत् । तेनोक्तं पुरा श्रीयुगादिदेवस्य शतं पुत्रा आसन् । तेषु जयकुमारस्थापितमिदं जयपुरम् । अन्यदात्र शक्रादिसुराऽसुरनरनिकरनायकसेव्यमानपादारविन्दः श्रीऋषभदेवः समवासार्षीत् तदा समवसरणस्थाने शक्रनिर्मितः प्रासादोऽयं षद् ऋतुमयमुद्यानं च भगवतः पूजार्थमिदम् । एतदाकर्ण्य चेतसीदमचिंतयत् । अहो अनादिकालीनोऽयं श्रीजिनधर्ममहाप्रभावश्च । ततस्तत्रादिदेवं ननाम । ततोऽपि कामरूपेऽगात्कामाख्ये क्षणकौतुकी । तत्र कामाख्यदेवीभवने गतः। पूजार्थमागतं निजरूपनिर्जितकामवामाक्षीगर्वसर्वस्वं स्त्रीवृन्दं देशस्वभावान्मुक्तमर्यादं सकलकलाकुशलमवेक्ष्याचिंतयत् । संसार ! तव निस्तारपदवी न दवीयसी । अंतरा दुस्तरा न स्युर्यदि रे मदिरेक्षणाः ॥१॥ वैरिवारणदन्ताग्रे समारुह्य स्थिरीकृता । वीरश्रीर्य महासत्वाः योषिद्भिस्तेऽपि खंडिताः॥२॥ ततोऽगात्तत्र यत्रास्ति, सर्परूपेण भूपतिः । भौतिकं दैविकं चापि, यद्राज्ये न भयं भवेत् ॥३॥ कुमारः कस्यापि वृद्धस्य पार्थे सर्पराज्यकारणमपृच्छत् । तेनोक्तं भो पुरा नागकुमारदेवस्थापितं नागेन्द्रपत्तनमिदम् ।। तत्र श्रीकान्तो राजाऽत्यन्तश्रीमान् दाता भोक्ता विवेकी प्रजामियः। परं यदपि तदपि कारणं प्राप्य तस्य क्रोध उत्पद्यते । यत:नाकारणरूषां संख्या, संख्याताः कारणे क्रुधः। कारणेऽपि न कुप्यन्ति, ये ते जगति पंचषाः ॥१॥ ततः स राजा क्रोधान्धो व्रजन् सौधान्धकारके स्तंभाभिघातमूच्छितो निःपुत्रो मृत्वाऽऽर्तध्यानवशात् सप्त www. Jan Educ aryo For Persons & Private Use Only a tional

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156