SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रतिबोधप्रबंधस्य विषयानुक्रमः विषय. पृष्ठ १-१ ४-२ २-१ २-२ विषय. मंगलाचरणम् ___ तजिर्णोद्धारसंकल्पश्च शीलगुणसूरिभिःश्राद्धानामावेद्य बाल्ये वनराजरक्षाकरणं २-१ सज्जनमंत्रिकृतनेमिचैत्यजीणोद्धारः वनराजराज्याभिषेकः | जयसिंहस्य रैवताचलोपरि आगमनम् 'यदत्र कृत्यं चापोत्कटकुलराज्यकालं भवति तत्सर्वमपि त्वं कारयेत्यादेशपूर्वकं लीलादेवीपाणिग्रहः २-२ देवदाये ग्रामद्वादशकार्पणं मूलराजराज्याभिषेकः जयसिंहस्य हेमचन्द्रसूरिभिः सह समागमः मूलराजानन्तरं चामुंडराज-वल्ल सिद्धराजविज्ञप्त्या 'श्रीहेमचंद्रसूरिकृता सिद्धहेमाभिभीमदेवराज्यं ३-२ धानव्याकरणरचना, महाडम्बरपूर्वकं कोशागारे राज्यं अनिच्छति क्षेमराज्ये कर्णस्य राज्यप्राप्तिः ३-२ स्थापनं च मणयल्लदेव्या सह कर्णस्य परिणयनं ४-१ | भिन्नभिन्नमतदर्शनेन संदेहदोलाधिरूढसिद्धराजजयसिंहस्य जन्म, कर्णस्य सोमनाथ-रैवताचलयात्रा कृतप्रश्नस्य कलियुगे सर्वदर्शनाराधनेन मुक्ति ६-२ Jain El Internation For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy