________________
प्रतियोध
कुमार
| प्रबंध
पदमित्याधुपदेशेन हेमचंद्रसूरिकृतसमाधानं ७-२ | कुमारपालस्योज्जयिन्यां गमनं, कुण्डगेश्वरमंदिरे मणयल्लदेव्या सोमनाथयात्रावसरे सिद्धराजकृतकरमोचनं ८-२ | पार्श्वनाथप्रतिमाप्रशस्तिमध्ये स्ववर्णनदर्शनं च, सिद्धपुरे रुद्रमहालयस्थापना
चित्रकूटदुर्गोत्पत्तिवर्णनम्
१४-२ कुमारपालस्य परिवारनिर्देशः
कान्यकुब्जे अपुत्रधनत्यागनियमसंकल्पः, आम्रवनसिद्धराजकृतत्रिभुवनपालघातः कुमारपालघाताय
निरीक्षणं, राजगृहे शालिभद्रजीर्णसौधावशेषदर्शनं, विविधप्रयत्नाश्च
९-२
जयपुरे सर्व पुष्पफलोपेतमनोरमोद्याने शक्रावतार सिद्धराजभयेन कुमारपालस्य तापसवेषाङ्गीकरण,
तीर्थनमस्करणं, कामाख्ये कामदेवीभवनदर्शनं च १६-१ वोसिरिमित्रेण सह देशाटनं, कुम्भकारगृहे प्रच्छन्न- कृष्णदेवभट्टस्य गृहे गमनं. सिद्धराजस्य देह
वृत्त्या वसनं, इभ्यवध्वा आहारलाभश्च १०-२ | त्यागः, कुमारपालस्य राज्याभिषेकश्च कुमारपालस्य स्तम्भनतीर्थे गमनं. तत्र हेमचन्द्रसूरि- कृष्णदेवस्योपहासशिक्षा. कृतोपकारान् सर्वानाहूय भिः सह समागमेन स्वराज्याप्तिकालस्य ज्ञानं
यथोचितं प्रत्युपकरणं उदयनमन्त्रिसम्बन्धश्च
११-१ हेमचन्द्रसूरिसमागमः जैनधर्मे मनो निधेहीत्युवटपद्रके खड्गं नाणके दत्वा चणकाहारः, महाल
पदेशकथनं, दिग्विजययात्रा, कविकृतप्रशस्तिश्च क्ष्म्याराधनं, कोलम्बपत्तने पूजासत्कारश्च ११-२ | मल्लिकार्जुनस्य राज्यपितामहविरुदश्रवणानन्तरं
PARTIEXX*******
१९-२
Jain E
n
ternational
For Personal & Private Use Only
Virary.org