SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ३३-१ ***XEEEXXXKKEKIKK कुमारपालानुमत्या आम्बडकृतमल्लिकार्जुन शुद्धधर्मतत्त्ववर्णनं ३२-१-३५-२ पराभवः चौलुक्याज्ञा प्रवर्त्तनं च। १-२ प्रथमं लक्षणं जीवदया-संयमस्वरूपवर्णनं आम्बडस्य दानाधिक्यं, हेमसरिजननीप्राहिणीदेवी द्वितीयं लक्षणं-दशविधसत्यस्वरूपवर्णन ३३-२ स्वर्गवासश्च २३-२ तृतीयं धर्मलक्षणं-अदत्तादानपरिहारस्वरूपकथनं जैनमुनयः अजितेन्द्रियाः, सूर्यममन्वानाः इति चतुर्थ धर्मलक्षणं-ब्रह्मचर्यस्वरूपकथनं ३४-२ परतीर्थिककृताक्षेपद्यस्य हेमचन्द्राचार्यकृतसमाधानं २४-२ | पञ्चमं धर्मलक्षणं-अकिञ्चनतास्वरूपकथनं ३४-२ राजपिण्डत्यागवर्णनं, जैना वेदबायाः, शुद्रा तपः-क्षमा-धर्म-ऋजुता-मुक्तिस्वरूपदशविधधर्मवणेनं ३५-२ मलाविलवस्त्राश्च इत्याक्षेपत्रयस्य हेमचन्द्र कुमारपालस्य प्रतिबोधाय हेमचन्द्र सूरिप्रतिपादितसूरिकृतसमाधानं २६-२ सम्यकत्वमूलद्वादशवतस्वरूपवर्णनं ३६-१ ४०-२ कल्पान्तस्थायियशःप्रसराय सोमनाथमहादेव कंदमूलस्वरूपवर्णनं धनवपनसप्तक्षेत्रीवर्णनं च ४०-२ जीर्णोद्धारः, तत्पूण सोमेश्वरयात्रायां हेमचन्द्रसूरीणां जीवतत्त्वस्वरूपवर्णनं ४१-२ ४३-१ नृपविज्ञप्त्यागमनं, शुद्धमहादेवस्वरूपवर्णनपूर्वकं अजीव-पूण्य-पाप-आश्रव-संवर-निर्झरा-बन्धमहादेवस्तुतिः महादेवप्रत्यक्षदर्शनं च २९-२ मोक्षतत्त्ववर्णनं ४३-२ ४६-२ पिशितमद्यादिनियमाङ्गीकारः, शुद्धदेव-शुद्धगुरु- हेमचन्द्रसूरिप्रतिपादितश्रावकक्रियानुष्ठान तत्त्ववणेनं च ३०-२ हेमचन्द्रसूरिसंक्षिप्तजीवनपरिचयः ४७-१ imations For Personal & Private Use Only
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy