SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ कुमार हेमचन्द्रसूरिप्रतिपादितसप्तव्यस नदुष्टतावर्णनं भैरवानंद - देवबोधिकृतव्यामोहनिरसनं हरीतकी प्रश्नस्योत्तरं ॥ ७॥ चन्द्रप्रभप्रसादगत चन्द्रोदय विध्यापनं कुमारपाल - सिद्धराज पूर्वभवस्वरूपकथनं कुमारपालकारितामारिप्रबंधन कंटकेश्वरदेवीकृतोपसर्गादिवर्णनं घेवराणां भक्ष्याभक्ष्याप्रश्नस्य समाधानं देवन्द्र प्रेषित लेख वर्णनं तृतीयवर्णनं चतुर्थवर्णनं परिग्रहपरिमाणं वामराशि भरड प्रबन्धवर्णनं कुमारपाल महाव्यथावर्णनं वीतभयपत्तनात्प्रतिमानयनं देवचन्द्राचार्यकृत सुवर्णसिद्धिप्रार्थना निषेधवर्णनं Jain En International ५० - १ ५० - २ ५१-२ ५१-२ ५२ - १ ५५-१ ५६-१ ५६-२ ५७-१ ५७-१ ५७ -२ ५७-२ ५८-१ ५९ - १ ५९-१ भगिनीवचसा शाकंभरीशेन सह युद्धकरणं अजाव्यापादकमुरांकशिक्षा, उदयनकृताभिग्रह चतुष्टयनिष्ठापनवर्णनं च शकुनिकाविहारस्य जीर्णोद्धारः चाहडमंत्रिदान प्रकर्षवर्णनं अमावास्यादिने पूर्णिमाकरणं ब्राह्मणानां जैनधर्म कथं द्वेषः ? इति प्रश्नस्य समाधानं प्राकृतभाषानिबद्धजैन सिद्धान्तनिन्दाक्षेपनिराकरणं कुमारपालस्यसंघाधिपतिमनोरथः शत्रुञ्जयरैवताचलमाहात्म्यवर्णनं तदुद्धारवर्णनं च शत्रुञ्जयरैवताच लतीर्थयात्रावर्णनं तीर्थ मालारोपणा व सरप्रसंगगतजगडुश्रावकप्रबंध वर्णनं च कुमारपाल भूपाल कृतसंक्षितपूण्यकृत्यवणनं हेमचन्द्रसूरिनिर्वाणं, अजयपालप्रदत्तविषार्पणेन कुमारपाल स्वर्गगमनं तच्छोकवर्णनं च For Personal & Private Use Only ५९ - २ प्रतिबोध प्रबंधः ६०-२ ६१-१ ६२-२ ६३-१ ६३-२ ६४-१ ६४-२ ६४-२ ६६-१ ६७-१ ६८-२ ६९-१ ॥ ७ ॥ brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy