________________
कुमार हेमचन्द्रसूरिप्रतिपादितसप्तव्यस नदुष्टतावर्णनं भैरवानंद - देवबोधिकृतव्यामोहनिरसनं हरीतकी प्रश्नस्योत्तरं
॥ ७॥
चन्द्रप्रभप्रसादगत चन्द्रोदय विध्यापनं कुमारपाल - सिद्धराज पूर्वभवस्वरूपकथनं कुमारपालकारितामारिप्रबंधन कंटकेश्वरदेवीकृतोपसर्गादिवर्णनं
घेवराणां भक्ष्याभक्ष्याप्रश्नस्य समाधानं
देवन्द्र प्रेषित लेख वर्णनं तृतीयवर्णनं चतुर्थवर्णनं
परिग्रहपरिमाणं
वामराशि भरड प्रबन्धवर्णनं
कुमारपाल महाव्यथावर्णनं वीतभयपत्तनात्प्रतिमानयनं
देवचन्द्राचार्यकृत सुवर्णसिद्धिप्रार्थना निषेधवर्णनं
Jain En International
५० - १
५० - २
५१-२
५१-२
५२ - १
५५-१
५६-१
५६-२
५७-१
५७-१
५७ -२
५७-२
५८-१
५९ - १
५९-१
भगिनीवचसा शाकंभरीशेन सह युद्धकरणं अजाव्यापादकमुरांकशिक्षा, उदयनकृताभिग्रह
चतुष्टयनिष्ठापनवर्णनं च शकुनिकाविहारस्य जीर्णोद्धारः चाहडमंत्रिदान प्रकर्षवर्णनं अमावास्यादिने पूर्णिमाकरणं ब्राह्मणानां जैनधर्म कथं द्वेषः ?
इति प्रश्नस्य समाधानं प्राकृतभाषानिबद्धजैन सिद्धान्तनिन्दाक्षेपनिराकरणं कुमारपालस्यसंघाधिपतिमनोरथः शत्रुञ्जयरैवताचलमाहात्म्यवर्णनं तदुद्धारवर्णनं च शत्रुञ्जयरैवताच लतीर्थयात्रावर्णनं तीर्थ मालारोपणा व सरप्रसंगगतजगडुश्रावकप्रबंध वर्णनं च
कुमारपाल भूपाल कृतसंक्षितपूण्यकृत्यवणनं हेमचन्द्रसूरिनिर्वाणं, अजयपालप्रदत्तविषार्पणेन कुमारपाल स्वर्गगमनं तच्छोकवर्णनं च
For Personal & Private Use Only
५९ - २ प्रतिबोध
प्रबंधः
६०-२
६१-१
६२-२
६३-१
६३-२
६४-१
६४-२
६४-२
६६-१
६७-१
६८-२
६९-१
॥ ७ ॥
brary.org