Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 40
________________ कुमार० प्रतियोध प्रबंध: ॥ १२॥ KAKKKKEEEEEEEEXXXKREEXXXX कथमेतत्ततस्ताश्चाऽवोचन् किं चित्रमत्र यत् । दीर्घवेणीसलं पृष्ठे, स्कन्धे कुण्डलयोः किणे ॥२३॥ आनाभिहृदि गौरत्वादृश्यते स्मश्रुणः फलम् । ताम्बूलव्यसनाच्चैषांऽङ्गष्ठश्चर्णेन चर्चितः ॥२४॥ नित्यं विरलदन्तानां, क्षित्या रक्ता कनिष्ठिका । तच्छृत्वाऽचिंतयदसौ बहुरत्ना वसुंधरा ॥२५॥ कृत्वा स्नानं कुमारोऽथ, सरस्यमृतसागरे । तीरे देवकुले गत्वाच॑मानं ददृशे शिरः ॥२६॥ तस्येति वृत्तं पृष्टश्च, कश्चन स्थविरोऽवदत् । पुरेह प्रवरे राज्ञा, कारिते सरसि स्वयम् ॥२७॥ पद्मकोशाद्विनिर्गत्य, शीर्षमेकं सकुण्डलम् । एकेन ब्रुडतीत्युक्त्वा, निमज्जद्ददृशे स्वयम् ॥२८॥ तदर्थ पण्डितैः पृष्टैः, पाप्य मासचतुष्टयम् । तं ज्ञातुं प्रेषिता विप्राश्चत्वारो वृद्धसन्निधौ ॥२९॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥३०॥ तैश्च गत्वा मरौ देशे, स्थविरः कोऽप्यपृच्छयत । स्वपिता दर्शितस्तेन, तेनाऽपि स्वपितामहः ॥३१॥ स विंशतिशतवर्षदेशीयस्यास्य सन्निधौ । विगैरपृच्छि शीर्षस्य, बुडतीत्युक्तिकारणम् ॥३२॥ सोऽप्यूचे भोजयित्वा तान् . शुनीडिंभचतुष्टयम् । गृहीतेदं महामूल्यं, शुद्धयत्यध्वव्ययो यतः ॥३३॥ लोभाद्विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् । व्याघुटतं वृद्धमूचुः, स्वसंदेहस्तथैव नः ॥३४॥ संशयछिन्न एवायमित्युक्ते तेन तेऽभ्यधुः । कथं स उचे शास्त्रज्ञा अप्येतदपि वित्थ न ॥३५॥ यदुक्तं-श्वानगर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवकुलं चैव, सचेलस्नानमाचरेत् ।। For Persons & Private Use Only ॥१२॥ Jain E t ematonai ww b rary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156