SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ कुमार० प्रतियोध प्रबंध: ॥ १२॥ KAKKKKEEEEEEEEXXXKREEXXXX कथमेतत्ततस्ताश्चाऽवोचन् किं चित्रमत्र यत् । दीर्घवेणीसलं पृष्ठे, स्कन्धे कुण्डलयोः किणे ॥२३॥ आनाभिहृदि गौरत्वादृश्यते स्मश्रुणः फलम् । ताम्बूलव्यसनाच्चैषांऽङ्गष्ठश्चर्णेन चर्चितः ॥२४॥ नित्यं विरलदन्तानां, क्षित्या रक्ता कनिष्ठिका । तच्छृत्वाऽचिंतयदसौ बहुरत्ना वसुंधरा ॥२५॥ कृत्वा स्नानं कुमारोऽथ, सरस्यमृतसागरे । तीरे देवकुले गत्वाच॑मानं ददृशे शिरः ॥२६॥ तस्येति वृत्तं पृष्टश्च, कश्चन स्थविरोऽवदत् । पुरेह प्रवरे राज्ञा, कारिते सरसि स्वयम् ॥२७॥ पद्मकोशाद्विनिर्गत्य, शीर्षमेकं सकुण्डलम् । एकेन ब्रुडतीत्युक्त्वा, निमज्जद्ददृशे स्वयम् ॥२८॥ तदर्थ पण्डितैः पृष्टैः, पाप्य मासचतुष्टयम् । तं ज्ञातुं प्रेषिता विप्राश्चत्वारो वृद्धसन्निधौ ॥२९॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥३०॥ तैश्च गत्वा मरौ देशे, स्थविरः कोऽप्यपृच्छयत । स्वपिता दर्शितस्तेन, तेनाऽपि स्वपितामहः ॥३१॥ स विंशतिशतवर्षदेशीयस्यास्य सन्निधौ । विगैरपृच्छि शीर्षस्य, बुडतीत्युक्तिकारणम् ॥३२॥ सोऽप्यूचे भोजयित्वा तान् . शुनीडिंभचतुष्टयम् । गृहीतेदं महामूल्यं, शुद्धयत्यध्वव्ययो यतः ॥३३॥ लोभाद्विप्रा अपि कटौ कृत्वा तांश्चलनाक्षमान् । व्याघुटतं वृद्धमूचुः, स्वसंदेहस्तथैव नः ॥३४॥ संशयछिन्न एवायमित्युक्ते तेन तेऽभ्यधुः । कथं स उचे शास्त्रज्ञा अप्येतदपि वित्थ न ॥३५॥ यदुक्तं-श्वानगर्दभचाण्डालमद्यभाण्डरजस्वलाः । स्पृष्ट्वा देवकुलं चैव, सचेलस्नानमाचरेत् ।। For Persons & Private Use Only ॥१२॥ Jain E t ematonai ww b rary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy