SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ XXXX.33:XXXXXXXXXXXXXXX शास्त्रे निषिद्धः श्वस्पर्शो, विप्राणां युज्यते कथम् । तेऽप्यूचुबहुमूल्यानि, श्वडिंभानि त्वमभ्यधाः ॥३६॥ ततोऽस्माभिर्गृहीतानि, लोभाद्धि क्रियते न किम् ? । ऊचे वृद्धस्तदैवेदं, विश्वं ब्रूडति लोभतः ॥३७॥ इति ते छिन्नसंदेहाः, कुमारेहागताः पुनः। पण्डितः पुस्तकेष्वेव, लिखितोऽर्थः सविस्तरः॥३८॥ राज्ञेऽदर्शि नृपोऽप्याह, सत्यमेतच्छिरो यदि । श्रुत्वैनमर्थ न पुनः, सरसो निःसरिष्यति ॥३९॥ तथा कृते तथा जाते, चैत्यं निर्माय भूभुजा । देवस्थाने स्थापितं च, शीर्षमेतत्प्रसिद्धये ॥४०॥ तच्छ्रुत्वा विविधाश्चर्यदर्शनाज्जातनिश्चयः । कथंचित्कालं कुमारोऽपि, स्थित्वा कात्यां विनिर्ययौ ॥४१ ॥ मल्लिनाथजनपदे, गतः कोलंबपत्तने । महालक्ष्म्या च कोलंब-स्वामी स्वप्ने न्यगद्यत ॥४२॥ भविष्यो गुर्जरात्रायाः, स्वामी यस्तव पत्तने । समेष्यति जटाधारी, विधेयं तस्य पूजनम् ॥४३॥ चतसृषु दिक्षु मुक्तैः, पुरुषैः पुरसीमनि । यथोक्तलक्षणैर्वीक्ष्य, कुमारो भक्तिपूर्वकम् ॥४४॥ आहूय नृपतेः पार्श्व, समानिन्ये ततो नृपः । अभ्युत्थाय स्वकीया सने तं स न्यवेशयत् ॥४५॥ निगद्य च तमादेशं, राज्ञा राज्ये निमंत्रितः। निषिद्धः कुमरस्तस्य, पार्श्वे तस्थौ यथासुखम् ॥४६॥ सोचे तथापि तेऽभीष्टं, कुमार! किं करोम्यहम् । कुमारः प्राह येनाऽत्र, ज्ञायते मे समागमः ॥४७॥ दशगव्यूतिविस्तारे, कोलंबपत्तनान्तरे । भूमिमप्राप्य राजाऽथ, संकोच्य निजमन्दिरम् ॥४८॥ कुमारपालेश्वराख्यः प्रासादस्तत्र कारितः । कुमारपालनामाकं नाणकं च प्रवर्तिम् ॥४९॥ तद्दष्ट्वा कुमारश्चिन्तितवान्-अहो यस्य परमा प्रीतिः en Edub temational For Personal & Private Use Only www.almeibrary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy