Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 44
________________ कुमार० प्रतिबोध | प्रबंधः सूक्ष्माणि पंच दशनाङ्गुलिपर्वकेशाः। साकं त्वचा कररुहाश्च न दुःखितानां ॥३॥ हनुलोचनबाहुनासिकास्तनयोरंतरमत्र पंचकम् । इति दीर्घमिदंतु सौख्यदं न भवत्येव नृणामभूभुजाम्४ त्रिषु विपुलो गंभीरस्त्रिष्वेव षडुन्नतश्चतुर्हस्वः । सप्तसु रक्तो राजा, पंचसु सूक्ष्मश्च दीर्घश्च ॥५॥ श्रुत्वेति मुदितो राजा, प्राह योगीन्द्रमुत्तमम् । किमु कार्य मयाऽख्याहि, यथा तथा करोम्यहम् ॥६॥ यतः-कृष्णचतुर्दश्यां, रात्रौ चित्रनगोपरि । मम सिद्धयति मंत्रश्चेवं तत्रोत्तरसाधकः ॥७॥ ओमित्युक्त्वा नरेन्द्रेण, स योगीन्द्रो व्यसृज्यत । राजपत्न्यान्तरतया, तच्छ्रुत्वाऽवाचि मंत्रिणे ॥८॥ उवाच मंत्री ज्ञाप्योऽहं, यदा तत्र व्रजेन्नृपः। ततो यथोक्तवेलायां, खड्गव्यग्रकरो नृपः॥९॥ एकाकी निययौ छनो, राज्या ज्ञात्वा च मंत्र्यपि । दक्षो नरेन्द्ररक्षार्थ, नृपेणाऽलक्षितो ययौ ॥१०॥ नृपोऽपि चित्रशैलाग्रमारूढो, वीक्ष्य योगिनम् । व्याघ्रं च होमसामग्री, ततोऽजल्पत् करोमि किम् ? ॥११॥ रक्षार्थ होमसामच्यामुक्त्वा तत्र नरेश्वरम् । योगी जलार्थ सव्याघ्रः, क्षीरकूपं गतः स्वयम् ॥१२॥ इतश्च प्रकटीभूय, नत्वोचे मंत्रिणा नृपः । देवोपकरणैरेभिः, साध्यते स्वर्णपूरुषः ॥१३॥ तत्वं सिसाधिषुर्योगी, होमित्वा त्वत्तनुं ध्रुवम् । तद्यतस्व स्वरक्षायै, इत्युक्त्वाऽन्तरितोऽपि सः॥१४॥ राज्ञा सह ततः स्नात्वा, जलमानीय योगिना । विलेपनविलिप्यांगं, होमार्थ ज्वालितोऽनलः ॥१५॥ उक्तश्च राजा त्वं देवः, प्रतिपन्नैकवत्सलः । तदस्य वह्निकुण्डस्य, देहि प्रदक्षिणात्रयम् ॥१६॥ राजा सशंकस्तं स्माह, त्वं योगिन्नाग्रतो भव । ततो योगी तथा कुर्वन्न च्छलं प्राप भृपतेः ॥१७॥ ॥१४॥ Ibrary.org Jan Education Interational For Persons & Private Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156