Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 12
________________ प्रतियोध कुमार | प्रबंध पदमित्याधुपदेशेन हेमचंद्रसूरिकृतसमाधानं ७-२ | कुमारपालस्योज्जयिन्यां गमनं, कुण्डगेश्वरमंदिरे मणयल्लदेव्या सोमनाथयात्रावसरे सिद्धराजकृतकरमोचनं ८-२ | पार्श्वनाथप्रतिमाप्रशस्तिमध्ये स्ववर्णनदर्शनं च, सिद्धपुरे रुद्रमहालयस्थापना चित्रकूटदुर्गोत्पत्तिवर्णनम् १४-२ कुमारपालस्य परिवारनिर्देशः कान्यकुब्जे अपुत्रधनत्यागनियमसंकल्पः, आम्रवनसिद्धराजकृतत्रिभुवनपालघातः कुमारपालघाताय निरीक्षणं, राजगृहे शालिभद्रजीर्णसौधावशेषदर्शनं, विविधप्रयत्नाश्च ९-२ जयपुरे सर्व पुष्पफलोपेतमनोरमोद्याने शक्रावतार सिद्धराजभयेन कुमारपालस्य तापसवेषाङ्गीकरण, तीर्थनमस्करणं, कामाख्ये कामदेवीभवनदर्शनं च १६-१ वोसिरिमित्रेण सह देशाटनं, कुम्भकारगृहे प्रच्छन्न- कृष्णदेवभट्टस्य गृहे गमनं. सिद्धराजस्य देह वृत्त्या वसनं, इभ्यवध्वा आहारलाभश्च १०-२ | त्यागः, कुमारपालस्य राज्याभिषेकश्च कुमारपालस्य स्तम्भनतीर्थे गमनं. तत्र हेमचन्द्रसूरि- कृष्णदेवस्योपहासशिक्षा. कृतोपकारान् सर्वानाहूय भिः सह समागमेन स्वराज्याप्तिकालस्य ज्ञानं यथोचितं प्रत्युपकरणं उदयनमन्त्रिसम्बन्धश्च ११-१ हेमचन्द्रसूरिसमागमः जैनधर्मे मनो निधेहीत्युवटपद्रके खड्गं नाणके दत्वा चणकाहारः, महाल पदेशकथनं, दिग्विजययात्रा, कविकृतप्रशस्तिश्च क्ष्म्याराधनं, कोलम्बपत्तने पूजासत्कारश्च ११-२ | मल्लिकार्जुनस्य राज्यपितामहविरुदश्रवणानन्तरं PARTIEXX******* १९-२ Jain E n ternational For Personal & Private Use Only Virary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 156