Book Title: Kumarpal Pratibodh Prabandh
Author(s): Mafatlal Zaverchand Gandhi, 
Publisher: Mafatlal Zaverchand Gandhi

View full book text
Previous | Next

Page 28
________________ कुमार प्रतिबोध प्रबंधः ॥६॥ इति श्रीआदिजिनं स्तुत्वा द्वादशग्रामान् देवदायं कृत्वा विविधतोरणपताकालक्षलक्षितं श्रीपत्तनं प्राप । प्रतिदिनं सर्वदर्शनिनेषु आशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः (सिद्धराजमागत्य) नृपेण दुकूलादिनाऽऽवज्जिताः सर्वैरपि कविभिप्रतिभाभिरामैः द्विधापि पुरस्कृतास्ततो नृपतये श्रीहेमचंद्र इत्याशिषं पपाठ भूमि कामगवि स्वगोमयरसैरासिंच रत्नाकरा । मुक्ता स्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुंभीभव छित्वा कल्पतरोदलानि सरलैर्दिवारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥ अस्मिन् काव्य निष्प्रपंचं प्रपंच्यमाने तद्वचनचातुरीचमत्कृतचेता नृपतिस्तं प्रशंसन् कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्तेत्यभिहिते राज्ञा प्रष्टाः श्रीहेमचंद्राचार्याः प्राहु: "पुरा श्रीजिनेन-श्रीमन्महावीरेण इन्द्रस्य पुरतः शैशवे यद्याख्यातं तज्जैनेन्द्रव्याकरणमिति वयमधीयीमहि" इति वाक्यानन्तरं 'इमां पुराणवार्तामपहाय अस्माकमपि संनिहितं कमपि व्याकरणकर्तारं व्रत' इति तत्पिशुनवाक्यानन्तरं नृपं सूरयः प्राहुर्यदि सिद्धराजः सहायी भवति तदा कतिपयैरव दिनैपंचांगमपि नूतनं व्याकरणं रचयामः।" । ___ . अथ नृपेण प्रतिपन्नं 'राजन्निदं भवता निर्वहणीय'मिति अभिधाय विसृष्टाः स्वपदं सूरयः प्रापुः । ततो बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि समानीय श्रीहेमचंद्राचार्यैः श्रीसिद्धहेमाभिधानं प्रधानमभिनवं पंचागमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं. संवत्सरेण रचयांचक्रे । राजवाह्यकुंभिकुंभे तत्पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणाभ्यां चामरयुग्मवीज्यमानं नृपमंदिरमानीय प्राज्यव्ययसपर्यापूर्वकं कोशागारे न्यधीयत । नृपाज्ञयाऽन्यानि व्याक ॥६॥ Jain E t ernational For Personal & Private Use Only Kalary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156