________________
कुमार
प्रतिबोध प्रबंधः
॥६॥
इति श्रीआदिजिनं स्तुत्वा द्वादशग्रामान् देवदायं कृत्वा विविधतोरणपताकालक्षलक्षितं श्रीपत्तनं प्राप ।
प्रतिदिनं सर्वदर्शनिनेषु आशीर्वाददानायाहूयमानेषु यथावसरमाकारिता जैनाचार्याः श्रीहेमचन्द्रमुख्याः (सिद्धराजमागत्य) नृपेण दुकूलादिनाऽऽवज्जिताः सर्वैरपि कविभिप्रतिभाभिरामैः द्विधापि पुरस्कृतास्ततो नृपतये श्रीहेमचंद्र इत्याशिषं पपाठ
भूमि कामगवि स्वगोमयरसैरासिंच रत्नाकरा । मुक्ता स्वस्तिकमातनुध्वमुडुप त्वं पूर्णकुंभीभव छित्वा कल्पतरोदलानि सरलैर्दिवारणास्तोरणान्याधत्त स्वकरैर्विजित्य जगतीं नन्वेति सिद्धाधिपः॥
अस्मिन् काव्य निष्प्रपंचं प्रपंच्यमाने तद्वचनचातुरीचमत्कृतचेता नृपतिस्तं प्रशंसन् कैश्चिदसहिष्णुभिरस्मच्छास्त्राध्ययनबलादेतेषां विद्वत्तेत्यभिहिते राज्ञा प्रष्टाः श्रीहेमचंद्राचार्याः प्राहु:
"पुरा श्रीजिनेन-श्रीमन्महावीरेण इन्द्रस्य पुरतः शैशवे यद्याख्यातं तज्जैनेन्द्रव्याकरणमिति वयमधीयीमहि" इति वाक्यानन्तरं 'इमां पुराणवार्तामपहाय अस्माकमपि संनिहितं कमपि व्याकरणकर्तारं व्रत' इति तत्पिशुनवाक्यानन्तरं नृपं सूरयः प्राहुर्यदि सिद्धराजः सहायी भवति तदा कतिपयैरव दिनैपंचांगमपि नूतनं व्याकरणं रचयामः।" । ___ . अथ नृपेण प्रतिपन्नं 'राजन्निदं भवता निर्वहणीय'मिति अभिधाय विसृष्टाः स्वपदं सूरयः प्रापुः । ततो बहुभ्यो देशेभ्यस्तत्तद्वेदिभिः पण्डितैः समं सर्वाणि व्याकरणानि समानीय श्रीहेमचंद्राचार्यैः श्रीसिद्धहेमाभिधानं प्रधानमभिनवं पंचागमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं. संवत्सरेण रचयांचक्रे । राजवाह्यकुंभिकुंभे तत्पुस्तकमधिरोप्य सितातपवारणे ध्रियमाणे चामरग्राहिणाभ्यां चामरयुग्मवीज्यमानं नृपमंदिरमानीय प्राज्यव्ययसपर्यापूर्वकं कोशागारे न्यधीयत । नृपाज्ञयाऽन्यानि व्याक
॥६॥
Jain E
t
ernational
For Personal & Private Use Only
Kalary.org