SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ - रणानि अपहाय तस्मिन्नेव व्याकरणे सर्वथाऽधीयमाने केनापि मत्सरिणा भवदन्वयवर्णनाविरहितं व्याकरणमिति व्याहरता क्रुद्ध है। नृपे नृपांगवचनात् तदैव बुद्धया द्वात्रिंशच्छ्लोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रपादेषु तान् संबद्धानेव लेखयित्वा प्रातर्नुपसभायां वाच्यमाने व्याकरणे 'हरिरिव० १ 'चक्रे श्री० २ इत्यादिश्चौलुक्यवंशोपश्लोकान् द्वात्रिंशच्छ्लोकान् विलोक्य प्रमुदितो राजा व्याकरणं विस्तारयामास । ततो राजाज्ञया सर्वः कोऽपि हैमव्याकरणं पठति भणति चभ्रातः! पाणिनि! संवृणु प्रलपितं कातंत्रकथाकथाम् । मा कार्षीः कटु शाकटायनवचः क्षुद्रेण चांद्रेण किम् ? । कः कंठाभरणादिभिर्वठरयत्यात्मानमन्यैरपि । श्रूयन्ते यदि तावदर्थमधुराः श्रीसिद्धहेमोक्तयः ॥१॥ तथा श्रीसिद्धराजदिग्विजयवर्णनात्मको द्वाश्रयनामा ग्रन्थः समर्पितः श्रीहेमसूरीनभ्यर्च्य, सर्वविद्याविशारदान् व्याकरणं सिद्धहेमं ततो राजा प्रवर्त्तयेत् ॥ १॥ . अथान्यस्मिन्नवसरे सिद्धराजः संसारसागरतितीषर्या सर्वदर्शनेषु सुदेवत्वसुधर्मत्वसुपात्रत्वजिज्ञासया पृच्छयमानेषु । निजस्तुतिपरनिंदापरेषु संदेहदोलाधिरूढमानसः श्रीसिद्धराजो हेमाचार्यमाकार्य विचार्य कायं पप्रच्छ । आचार्यैस्तु चतुर्दशविद्यास्थानरहस्यं विमृश्य इति पौराणिकनिणयो वक्तुमारेभे । “यत्पुराः कश्चिद्व्यवहारी पूर्वपरिणीतां पत्नी परित्यज्य नूतनगृहिणीसास्कृतसर्वस्वो जातस्ततः सदैव पूर्वपत्न्या पतिवशीकरणाय तत्तद्वेदिभ्यः कार्मणकर्मणि पृच्छयमाने कश्चिद्वौडदेशीय इति प्राहरश्मिनियंत्रितं तव पतिं करोमीति उक्त्वा किश्चिदविचिन्त्यं वीर्य भेषजं उपनीय भोजनान्तर्देयमिति भाषते स्म । कियहिनान्ते समागते क्षया(?)हनितया तथाकृते स प्रत्यक्षं वृषभतामाप । सा च तत्प्रतीकारमनवबुध्यमाना विश्वविश्वाक्रोशान् XXXSEXXXXXXXX Jain Educ a tional For Personal & Private Use Only www.jamat.Ary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy