________________
इति घनतरेषु देशेषु निजाज्ञां जगन्मान्यां दापयित्वा वलमानो रैवताचलासनां वामनस्थली प्राप। तत्र दण्डनायकमाकार्य दण्डमयाचत । दण्डाधिपेनोक्तम-"श्रीरैवताचलोपरि महाऽभयस्थाने निक्षिप्तोऽस्ति” । ततो राजा रैवताचलं गन्तु मिच्छविर्मात्सर्यात लिंगाकारमिति निषिद्धोऽपि श्रीकणस्य निजपितुर्गमनं श्रुत्वा छत्रशिलायां छत्रमोचनं च कृत्वा गतस्तत्र गजेन्द्रपदकुण्डे स्नात्वा श्रीनेमिजिनपूजां विधाय तुष्टाव यथा
ज्योतिः परं परं ब्रह्मा-परमात्मनमित्यपि ये स्तुवन्ति बुधा नित्यं, स श्रीनेमिजिनः श्रिये॥१॥ चिदानंदमयं यस्य, स्वरूपं योगचक्षुषा । पश्यन्ति योगिनो नित्यं, स श्रीनेमिजिनः श्रिये ॥२॥
'इत्यादि स्तुत्वा धर्मशालायामुपविश्य प्रासादरम्यतां विलोक्योचे धन्यौ मातृपितरौ येनेदं मंदिरं कारितम् । अत्रान्तरे परशुराम उवाच- 'राजन् धरणीतले श्रीकर्णदेवमणयल्लदेव्यौ धन्ये ययोः सूनुर्भवान् । श्रीकर्णविहारोऽयं मत्पित्रा | कारितो वर्षत्रयोद्घाहितव्ययेन, यदि देवपादानां प्रासादेच्छा वर्तते तदा प्रासादः वा द्रव्येच्छा तदा द्रव्यं व्यवहारिगृहे स्थापितमस्ति'। तनिशम्य प्रमुदितो राजा प्राह, भव्यं सज्जनेन दण्डाधिकारिणा कृतम् , यदत्र कृत्यं भवति तत्सर्वमपि त्वं कारयेत्यादिश्य देवदाये ग्रामद्वादशक दत्त्वा श्रीशत्रुजयमाजगाम । आकृष्ट कृपाणकैर्विनिषिद्धो रात्रौ समारुरोह । श्रीयुगादिदेवस्य | सरोमांचः पूजां विधाय स्तुतिमकरोत् । यथा
नमो युगादिदेवाय, तस्मै ज्ञानमयात्मने । प्रावर्तन्त यतः सर्वहेयोपादेयबुद्धयः ॥ १॥ चराचरं जगत्सर्व, यस्याऽन्तःप्रतिबिम्बितम् । तस्मै युगादिदेवाय, परमज्योतिषे नमः ॥१॥
Jain E
t ernational
For Personal & Private Use Only