SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ कुमार० ॥ ५॥ तदेनमनुजानीहि पाषाणखनिमादिश । अम्बाऽप्यूचे भवत्वेतदल्पायुः सज्जनः पुनः ॥ २१ ॥ दण्डाधिपः प्राह कार्यस्तीर्थोद्धारो विशेषतः । परलोकप्रस्थितानां, पाथेयं धर्म एव यत् ॥ २२ ॥ दीपे म्लायिनि तैलपूरणविधिस्तोयं द्रुमे शुष्यति । प्रावारो हिमसंगमे जलगृहं ग्रीष्मे ज्वरोजागरे निर्वातं कवचं शरव्यतिकरे रोगोद्भवे भेषजम् । धर्मो मृत्युमहाभये सति सतां संसेवितुं युज्यते ॥ २३ ॥ अम्बानुज्ञां ततो लब्ध्वा, पाषाणस्य खनिं च सः । श्रीनेमिचैत्यं षण्मास्यां, कलशान्तमकारयत् ।। २४ ॥ ज्येष्ठस्य सितपचम्यां, शिरोऽर्त्तोऽथ सज्जनः । अंबादेवीवचः स्मृत्वा, जातपंचत्वनिश्चयः ।। २५ ।। आदिश्य परशुरामं, स्वपुत्रं ध्वजरोपणे । भद्रेश्वरगुरोः पार्श्वे, संस्तारव्रतमग्रहीत् ॥ २६ ॥ दिनाष्टकं पालयित्वाऽनशनं सजनो मुनिः । दिवं जगाम पुत्रोऽस्य ध्वजारोपं व्यधापयत् ॥ २७ ॥ द्वयो राज्ञोर्नैकत्रावस्थानं युक्तमिति आशापल्लीनिवासिनं प्रबलभुजबलशालिनं आसाकं भिल्लं जित्वा कर्णावतीं पुरीं - विधाय एकोनत्रिंशद्वर्षाणि राज्यं कृत्वा पंचत्वमाप । अत्रान्तरे परशुरामेणाऽचिन्ति, राजा श्रीजयसिंहो दंडं शोधयिष्यति तदा किं भावि इति विचिन्त्य क्षोभपरे जाते तद्वामनस्थलीनिवासिभिर्व्यवहारिभिर्दण्डदानं प्रतिपन्नम् । Jain EduInternational 46 अथ पंचत्वमापन्ने कर्णदेवे महीपतौ । श्रीमान् जयसिंहदेवः स्वयं राज्यमपालयत् ॥ १ ॥ ततः समुद्रमर्यादा मही तेन वशीकृता । सिद्धो वर्बरकश्चाथ सिद्धराजस्ततोऽभवत् " ॥ २ ॥ For Personal & Private Use Only * प्रतिबोध प्रबंधः ॥ ५ ॥ brary.org
SR No.600191
Book TitleKumarpal Pratibodh Prabandh
Original Sutra AuthorMafatlal Zaverchand Gandhi
Author
PublisherMafatlal Zaverchand Gandhi
Publication Year1940
Total Pages156
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy