Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 26
________________ कौमुदीमित्राणन्दरूपकम्। कौमुदी-ताऽवस्सं अहिप्पायाणुरोहेण अहं पि सव्वं करिस्सामि / दोण्णि उण लहुं मिल्लेहिं (ह) दविणजायं, जेण बाहिं नीहरामो। (तथाकृत्वोभौ निर्गच्छतः / ) कुलपतिः-वत्स मित्राणन्द ! परिणतवयसो वयं कृतप्रायोपवेशननिश्चयाः / इयं च प्ररूढप्रौढयौवना स्वानुरूपं पतिमनासादयन्ती ताम्यति वराकी पुत्री मे कौमुदी। तदस्याः पाणिग्रहणेन सफलयितुमर्हसि मर्त्यलोकावतारम् / मित्राणन्दः-( सरोमाञ्चम् ) भगवन् ! कोऽयमस्माखज्ञातकुल-शीलेषु प्रसादातिरेकः / कौमुदी-(स्वगतम् ) पंभाए अप्पेमि एदस्स किं पि सप्पहावं रयणं जेण वीसंभं करेदि। ___ गजपादः-सार्थवाह ! नार्हसि कुलपतेः प्रसादभङ्गमाधातुम् / कुलपतिः- वत्स! श्रेयसि मुहूर्ते ते विवाहमङ्गलविधिः / इदानीं तावदध्वश्रमापगमाय पर्णशालामनुसर / भो भोस्तपोधनाः! अभ्यत इङ्गदीनेहेन पयोधिपाथःसञ्जातलावण्यभङ्गान्यतिथीनामङ्गानि / पाययध्वमध्वश्रमापगमपटीयांसि नालिकेरीफलाम्भांसि / वत्से कौमुदि ! त्वमपि क्रीडान्तरमनुतिष्ठ / (नेपथ्ये) आधत्त त्वरितं तटेषु जलधेः वर्लोकधात्रीरुहः पुष्पाणां प्रकरं परं, स्थगयत स्वच्छै रजांस्यम्बुभिः। पुंसः कर्मकृतोऽपि रक्षत बत ! खेच्छाप्रचारं चिरं, शुद्धान्तेन समं समेष्यति यतो देवः प्रतीचीपतिः॥२०॥ कुलपतिः-( आकर्ण्य ) कथमयं प्रचेताः सङ्क्रीडितुमात्मनो द्वीपमधितिष्ठति / (विमृश्य ) वयमपि तपोभृतां प्रचार निवारयितुं प्रक्रमामहे, सान्ध्यं च विधिमनुतिष्ठामः / (इति निष्क्रान्ताः सर्वे / ) ॥प्रथमोऽङ्कः समाप्तः॥ 1) तदवश्यं अभिप्रायानुरोधेनाहमपि सर्व करिष्यामि / द्वौ पुनः लघु मुञ्चतं द्रविणजातम् , येन बहिनिःसरामः / 2 प्रभातेऽर्पयामि एतस्य किमपि सप्रभावं रत्नं येन विश्रम्भं करोति।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98