Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 64
________________ कौमुदीमित्राणन्दरूपकम् / - (पुनः सविनयम् ) युष्मदर्थमियं विधृता मैत्रेयेण वत्सा सुमित्रा, तदेनामस्मिन् पवित्रे पर्वणि परिणयत यूयम् / ____ मित्राणन्दः-अस्ति पुराऽपि मे कौमुदी नाम पनी, तदेता मदीयो भ्राता मकरन्दः परिणेष्यते / ___ (नेपथ्ये सकोलाहलम्) सेनान्यः ! सप्तकृत्वः स्थगयत निखिलान् हास्तिकैर्गोपुरोग्रान्, ___ अश्वीयानश्ववाराः! प्रगुणयत बहिः सौप्तिकोपप्लवाय। पावातान्यावृणुध्वं वपुरतिविकटैः कङ्कटैयुद्धकेलिश्रद्धावर्धिष्णुदास्तरलयत भटाः ! संयुगं सांयुगीनाः // 19 // . (प्रविश्य सम्भ्रान्तो) मङ्गलकः- देव ! विपक्षावस्कन्दः प्राप्तः / विजयवर्मा-(ससम्भ्रमम् ) व्रजत खं खं स्थानं यूयम् / वयमिदानीमभ्यमित्री. यतामाधास्यामः। (इति निष्कान्ताः सर्वे / ) // षष्ठोऽङ्कः समाप्तः॥

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98