Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 60
________________ कौमुदीमित्राणन्दरूपकम् / मैत्रेयः-द्विजातिरहमन) गज-चाजिप्रभृतीनां सम्पचीनाम्, तदिदानीमिदमेवाभ्यर्थये। विजयवर्मा-(ससम्भ्रमम् ) किं तत् / / मैत्रेयः-परममित्रं मित्राणन्दनामानं वणिज सिंहलाम्यन्तरे कचिदपि गवेषयित्वा मम सकटयत / विजयवर्मा-एतावतोऽप्यर्थस्य का नाम प्रार्थना 1 / कोज मो। (प्रविश्य) पुरुषः-एषोऽस्मि / विजयवर्मा-अरे तरल ! समादिश मत्रिणं यथा मित्राणन्दनामानं वणिज कचिदपि सिंहलाम्यन्तरे गवेषयित्वा विज्ञपय / (पुरुषो निष्कान्तः / ) विजयवर्मा-(विमृश्य ) कोज भोः। (प्रविश्य ) कभुकी-एसो म्हि / विजयवर्मा-कलुकिन् / वत्सां सुमित्रा कन्यकान्तापुरादाकारय / (कछुकी निष्कान्तः / ) (प्रविश्य सुमित्रा सविनयं प्रणमति / ) विजयवर्मा-आर्य मैत्रेय! इयमस्माभिर्विजययात्रागतैः प्रतिपन्थिनगराउ बन्दीकृत्य समातृ-भ्रातृका वणिक्पुत्री समानीता / लजा-विनयादिमिश्व कुलपुत्रिको . चितैर्गुणैरावर्जितैदृष्टा च स्वपुत्रीनिर्विशेषेण गौरवविशेषेण / तदनुगृहीत माम् / असञ्जातपाणिग्रहणामेतां परिणयत यूयम् / . ___ मैत्रेया-महामण्डलेश्वर ! द्विजातिरहमनया सह विजाति:, मित्राणन्दः पुमा सजाति:, यदि सहटिप्यते तदा परिणेप्यते / विजयवर्मा-यदमिरुचितं भवतां तदस्तु / (पुनरमकिं बड़ा) . आक्रुष्टाः स्य यदुषकै कडुपचोवीचीभिरत्युट पद्धा यत् प्रहताः स्थ यष्टिभिरटचारार्षिभिः पतिभिः। अस्माभिा प्रतिपक्षरोषपरुषैः क्षिप्ताः ख पनिठुरं, तदू यूयं सहत कुपो हिभिदुरा पाल्येषु पुण्यात्मनाम् // 12 // 1) एषोऽस्मि / विजययात्रा गतः / 1 मत का

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98