Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 43
________________ महाकविश्रीरामचन्द्रसूरिविरचितं ( उभौ नगराभिमुखमुपसर्पतः / ) मित्राणन्दः-( सानन्दम् ) प्रिये ! पश्य पश्य, विश्राम्यत्पथिकाः कचित् , कचिदपि क्रीडाचलोपत्यका क्रीडत्पौरपुरन्ध्रयो, गिरिसरिज्झङ्कारताराः कचित् / एते ते रमयन्ति कोकिलकुलव्याहारवाचालितोद्यानक्षोणिरुहः पुरीपरिसराः श्रोत्राणि नेत्राणि च // 8 // ___ (पुरोऽवलोक्य ) धावं धावमयं पुरः पुरजनः किं कान्दिशीको भ्रम. त्येषोऽपि श्रुतिदुर्भगः प्रतिदिशं हक्कानिनादः कथम् ? / रुध्यन्तेऽध्वनि किं पदातिपटलैरागन्तवो जन्तवः ?,. कस्मात् कावचिका निकुञ्जकुहराण्यावृण्वते वाजिभिः ? // 9 // भवतु तावत् , एतं सम्मुखीनमापतन्तं प्रवयसं द्विजन्मानमुपसृत्य पृच्छामि / (ततः प्रविशति द्विजः / ) ... ( मित्राणन्दः प्रणमति।) द्विजः-स्वस्ति यजमानाय / मित्राणन्दः-(सविनयम्) आर्य! इदानीमेव देशान्तरतः समुपागतोऽहम् , अतो न विदुरः कस्याप्यत्रत्यवृत्तान्तस्य / तत् कथय केयं पुरी ?, कोऽस्यां खामी ?, किमर्थ च प्रतिरथ्यमाबद्धकवचकञ्चुकैः कैश्चिदाकृष्टकरालकरवालैः कैश्चिदारोपितचापैः कैश्चित् परिघपाणिभिः पत्तिभिः प्रतिरुध्यते खेच्छाप्रचारी प्रतिभयचकितेक्षणः प्राणिगणः / द्विजः-महाभाग! इयं सा सिंहलद्वीपभूतधात्रीललाटिका। श्रीनटीरङ्गशालेव रङ्गशालाभिधा पुरी // 10 // मित्राणन्दः-ततस्ततः / द्विजःद्विषां यशःशीतमयूखराहुर्महीपतिर्विक्रमबाहुरेताम् / प्रतापपीतद्युतिपीतविश्ववसुन्धरादौस्थ्यकथः प्रशास्ति // 11 // कौमुदी-तदो तदो। . द्विजः-अद्य पुनश्चिरप्ररूढचौर्योपद्रुतपौरजनोत्तेजितेन राज्ञा निष्ठरं निर्भसितः कालपाशनामा पुरीरक्षकस्तस्करप्रचारं कुतोऽपि विज्ञाय सर्वतो गवेषयितुमारब्धवान् / ( इत्यभिधाय द्विजो निष्क्रान्तः / ) 1) ततस्ततः।

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98