Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 48
________________ कौमुदीमित्राणन्दरूपकम् / - मित्राणन्दः-( स्वगतम् ) अस्मिन् कर्मणि भिन्नशमणि न मे चित्तस्य वाचां ध्रुवो दृष्टेः पाणिपुटस्य [ चाप्यणु ] रपि व्यापारभारोदयः। भूयांस्येवमपि [ श्रुति ] ज्वरकराण्यायान्त्यभद्राणि चेनाभेयस्य तदा पदानि शरणं देवस्य दुःखच्छिदः॥१८॥ (नेपथ्ये) विधिना विधीयमानं कमलानां बन्धनं त्वदोषाणाम् / द्रष्टुमनलम्भविष्णुर्भानुीपान्तरं श्रयति // 19 // कालपाश:-वराहतुण्ड ! प्रातरयं राजकुलाय दर्शनीयः / साम्प्रतं पुनर्प्रमयत्वेनं सर्वासु नगररथ्यासु / वयमपि तस्करान्वेषणखेदं विनोदयितुं व्रजामः / ( इति निष्क्रान्ताः सर्वे / ) // चतुर्थोऽङ्कः समाप्तः॥ *

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98