Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan

Previous | Next

Page 42
________________ 20 कौमुदीमित्राणन्दरूपकम्। नेत्रपत्रा शैलेन्द्रमधिरोहसि, अविद्यमानयानपात्रा महार्णवमवगाहसे, अनासादितजाङ्गुलीप्रसादा पन्नगाधिनाथमुत्कोपयसि / कौमुदी - अजउत्त ! कीस इत्तियं पि सयलमहेलाजणसमाणं मम चरिदं निरूविअ विम्हयमुवगदोऽसि / खणमित्तदिपिअयणपिम्मभरुभिभलाओ महिलाओ। चिरपरिचिए वि मिल्लंति बंधवे एस किर पगिदी // 3 // मित्राणन्द:-(स्वगतम् ) वीरेषु गणनां पूर्व परमर्हन्ति योषितः। यास्तृणायाभिमन्यन्ते प्राणान् प्रेमान्धचेतसः॥४॥ कौमुदी-किश्च देसं वयंति विसमं सहति णिव्वं भमंति दुहिआओ। तह वि महिलाण पिम्मं दइयम्मि न सयणवग्गम्मि // 5 // ता अवरं मे भत्तिं निरूवेदु अजउत्तो / मित्राणन्दः-( सविनयम् ) प्रिये कौमुदि ! पितृभ्यामाबाल्यादजनि यदनन्तं किमपि ते, प्रियं वा श्रेयो वा तदुपनयने कोऽस्मि कृपणः 1 / इदं सत्यासत्यं पुनरभिदधे प्रीतिमुखरः, . परं कालादस्माद् भृतकनिरपेक्षस्तव जनः // 6 // ( कौमुदी सलज्जमधोमुखी भवति / ) - मित्राणन्दः-(विचिन्त्य सखेदम् ) सुखाकरोति संयोगस्तथा न तव कौमुदि। मैत्रेयस्य परित्यागो यथा दुःखाकरोति माम् // 7 // कौमुदी-अजउत्त ! अलाहि विसाएण / जधामंतिदं करिस्सदि मित्तेओ / संघडिस्सदि सिंहलदीवचिट्ठाणं अम्हाणं / मित्राणन्दः-प्रिये ! यद्यपेतश्रमाऽसि तदा नगराभ्यन्तरे गमनाय प्रक्रमख / ( कौमुदी करण्डकमादाय उत्थानं नाटयति / ) 1) आर्यपुत्र ! कस्मादियदपि सकलमहिलाजनसमानं मम चरितं निरूप्य विस्मयपमुगतोऽसि ? / क्षणमात्रदृष्टप्रियजनप्रेमभरोद्विह्वला महिलाः / चिरपरिचितानपि मुञ्चन्ति बान्धवानेषा किल प्रकृतिः॥ 2) देशं व्रजन्ति विषमं सहन्ते कष्टं भ्राम्यन्ति दुःखिताः / तथापि महिलानां प्रेम दयिते न स्वजनवर्गे॥ तदपरां मे भक्तिं निरूपयत्वार्यपुत्रः / 3) आर्यपुत्र ! अलं विषादेन। यथामन्त्रितं करिष्यति मैत्रेयः। सङ्घटिष्यते सिंहलद्वीपस्थितानां अस्माकम् / कौ०४

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98