Book Title: Kaumudi Mitranand Rupakam
Author(s): Punyavijay
Publisher: Bharatiya Vidya Bhavan
View full book text
________________ कौमुदीमित्राणन्दरूपकम् / त्रिभुवनपारावारे परमार्थतस्त्वमेव महत्त्ववान् , यस्याऽयं वाङ्मनसोरुत्तीर्णः स्वभावशीर्णप्रत्युपकारस्पृहाकौलीनवृत्तिनिरर्गलः परोपकाररसावेशः। मित्राणन्दः सम्पत् परस्य रोहन्ती भाग्यानां मुखमीक्षते / स्वशक्तितोलनं नाम माहात्म्यं तु महात्मनाम् // 8 // पुरुषः-को नामात्र त्रिलोकीविश्रुते राजवर्त्मनि भ्रान्तिमावहति / स्फुरन्त्युपायाः शान्त्यर्थमनुकूले विधातरि / प्रतिकूले पुनर्यान्ति तेऽप्युपाया अपायताम् // 9 // ततः कृतं कालविलम्बेन / आक्रामन्ति प्राणाः कण्ठपीठम् / अतः परं सर्वाङ्गीणप्ररोहिणा वज्रकीलपीडासम्भारेण प्रतिहताशेषेन्द्रियस्थानो निरीक्षितुमप्रभविष्णुः / किमपरं मन्दमपि वक्तुमनलम्भूष्णुरस्मि / तत् त्वरिततरं प्रकटय कस्याप्यनय॑स्य मत्रस्य वा तत्रस्य वा रत्नस्य वा प्रभावातिशयम् / मित्राणन्दः-(विमृश्य ) मैत्रेय ! कुतोऽपि शीतमम्भः समानय / मैत्रेयः-(निष्क्रम्य प्रविश्य च ) तदिदमम्भः / (मित्राणन्दः मणिसम्पर्केणाम्भः प्रवित्रयित्वा सर्वाङ्गीणं पुरुषमभिषिञ्चति / ) - मैत्रेयः-कथमपसृताः सर्वतोऽपि गात्रतो वज्रकीलकोटयः ? / अहो! मनसोऽप्यभूमिः प्रभावातिशयो रत्नस्य / ... पुरुषः-(क्षणं लोचने निमील्य सुखमास्ते / पुनर्मन्दस्वरम् ) नितान्तशिशिरेणाम्भसा सर्वाङ्गीणमभिषिच्य सुचिरमभिवीजयत माम् / / (उभौ तथाकुरुतः।) . पुरुषः-(क्षणमाश्वस्य ) मैत्रेय ! अमुष्य कलाचीनिवेशितस्यौषधेर्वलयस्य द्रवेण मामभिलिम्प येन व्रणानि संरोहन्ति / (मैत्रेयस्तथाकरोति / ) मित्राणन्दः- ( सकौतुकम् ) कथं क्षणादेव गात्रमशेषमप्यलक्षितव्रणसनिवेशमजायत / ( पुनः साश्चर्यम् ) सोऽयमपरो भूर्भुवःस्वश्वेतश्चमत्कारकारी प्रभावातिशयः। पुरुषः-(सहसा प्रणम्य) कारुण्यैकनिधान ! विश्वजनतासन्तापनिर्वापना__पाथोद ! त्रिजगत्प्रियङ्करगुणग्रामाभिरामोदय ! / स्तोतुं यत्र न ते चरित्रविभवं वक्रैश्चतुर्भिः प्रभुब्रह्मा सोऽपि निसर्गदुर्गजडिमा को नाम त [त्रास्म्यहम् ] ? // 10 // ( मित्राणन्दो लज्जया दि [ क्षु दृष्टिं ] निक्षिपति / ) पुरुषः-(पुनरञ्जलिं बवा) इयन्तं कालमहमनङ्गदासः / साम्प्रतं पुनः प्राणदानवेतनाक्रीतः कल्पसहस्रावधि मित्राणन्ददासः /
Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98