Book Title: Jambudwip Pragnaptisutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૦
जम्वद्यापप्रतिस अपि संकलनार्थ द्विगुणी क्रिगन्ते कृत्या व मूलराशी प्रक्षिप्यन्ते जातम् १४५२, एतपां द्वादशभिर्भागे हृते लभ मेकविंशत्युत्तरं चतुर्विशत्युत्तरशतभागान.म् एतावदभिरद्धिनमासप्रमाणम् ।
एतेगां क्रमेणाकाथापना दिन. २७ २९ ३० ३० ३१ दिन. ३२७ / ३५४ / ३६० / ३६६ / ३८३ भाग. २१ ३२ • ३० १२१ भाग. ५१ १२ ० ० ४४ ०६२ ६२ ०६०१२४, ० ६७ ६१ ० ० ६२
नक्षत्र, चन्द-ऋतु-सूर्य-अभिवद्धित नाक्षत्रादि संवत्सरमानम् । सम्प्रति उपसंहारमाह-'सेत्तं' इत्यादि 'सेत्तं पमाणसंवच्छरे इति' सोऽयं पूर्ववर्णितः प्रमाणसंवत्सरः कथित इति । एनेपां मासानां वर्षाणां च मध्ये तु. मास ऋतु संवत्सरावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिपु व्यवहियेते निरंशकत्वेन सुवो. करने पर ८८ को मूल राशि मे जोड दिया जाता है तय १४५२ होते हैं इन मे १२ का भाग देने पर १२१ लब्ध होते हैं और ये १२४ भागों के हैं। यह अभिवद्धित मासों का प्रमाण है।
इनकी क्रम से अङ्कस्थापना दिन-२७, २९,३०, ३१, दिन ३२७-३५४-३६०-३६६-३८३ भाग २१ ३२, ३०१२१ भाग ५१ १२ ००४४ ०,
६२, ६२,०, ६०१२४ ०६७ ६७०० ६२
नक्षत्र चन्द्र ऋतु सूर्य अभिवद्धित इस प्रकार से नाक्षत्रादि संवत्सर का प्रमाण कहकर अब उपसंहार करते हुए सूत्रकार कहते हैं कि 'सेत्तं पमाणसंबच्छरे' इस पूर्वोक्तरूप से हमने प्रमाण संवत्सर के विषय में कथन किया है इन मास और वर्षों के बीच में ऋतु मास સંકલના માટે બમણા કરીને ૮૮ને મૂળરાશિમાં જોડવામાં આવે તે ૧૪પર થાય છે. આમાં ૧૨ ને ભાગાકાર કરવાથી ૧૨૧ લબ્ધ થાય છે. અને એ ૧૨૪ ભાગના છે. આ અભિવતિમાસનું પ્રમાણ છે.
એમની યથાક્રમ અંક સ્થાપના हिन २७, 30, 31, 6 3२७/3५४/380/3२६/३८3 ___ मा २१, ३२, 3०1, २१, मा ५१ १२०० ४४०, १२, १२, ०, १०१२४, ०६७, १७०० १२
નક્ષત્ર, ચન્દ્રસૂર્ય અભિવદ્ધિત આ પ્રમાણે નાક્ષત્રાદિ સંવત્સરનું પ્રમાણુ કહીને હવે ઉપસંહાર કરતાં સૂકાર કહે. छ । 'सेत्तं पमाणसंवच्छरे' मा पूर्वात ३५थी सभाये अपाम संवत्सरका विषयमा કથન કર્યું છે. એ માસ અને વર્ષોના મધ્યમાં ઋતુમાસ અને હતુસંવત્સર એ બે જ